SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रुतसंहननोपसर्गा तंकद्वारा श्रीपञ्चव. पढमिल्लुयसंघयणा धिईएँ पुण वज्जकुड्डसामाणा । अनुयोगा पडिवजति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ सवपरिज्ञायां प्रथमेल्लुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वन कुड्यसमानाः, प्रधानवृत्तय इति भ प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित् , तदन्यसंहननिन इति गाथार्थः॥३०॥ ॥२०४॥ उपसर्गद्वारविधिमाह दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अवहिओ विसहइ णिचलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ ला दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथश्चित्ततोऽव्यथितः 5सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाह आयंको जरमाई सोऽवि हु भइओ इमस्स जइ होइ ।' णिप्पडिकम्मसरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ आतडो-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकम्मेशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव-निश्चलचित्ततयेति गाथार्थः॥ ३२ ॥ वेदनाद्वारविधिमाह ॥२०४॥ Jan Education in For Private & Personal use only Kiww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy