________________
श्रुतसंहननोपसर्गा
तंकद्वारा
श्रीपञ्चव.
पढमिल्लुयसंघयणा धिईएँ पुण वज्जकुड्डसामाणा । अनुयोगा
पडिवजति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ सवपरिज्ञायां
प्रथमेल्लुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वन कुड्यसमानाः, प्रधानवृत्तय इति भ
प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित् , तदन्यसंहननिन इति गाथार्थः॥३०॥ ॥२०४॥ उपसर्गद्वारविधिमाह
दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति ।
तो अवहिओ विसहइ णिचलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ ला दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथश्चित्ततोऽव्यथितः 5सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाह
आयंको जरमाई सोऽवि हु भइओ इमस्स जइ होइ ।'
णिप्पडिकम्मसरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ आतडो-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकम्मेशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव-निश्चलचित्ततयेति गाथार्थः॥ ३२ ॥ वेदनाद्वारविधिमाह
॥२०४॥
Jan Education in
For Private & Personal use only
Kiww.jainelibrary.org