SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ३५ Jain Education Inte अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा । धुवलोआई पढमा जराविवागाइआ बीआ १४३३ अभ्युपगमिकी औपक्रमिकी च ' तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः ॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाह - एगो अ एस भयवं णिरवेक्वे सब हेव सवत्थ । भावेण होइ निअमा वसहीओ दवओ भइओ ॥१४३४॥ दारं एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन - अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४ ॥ स्थाण्डिल्यद्वार विधिमाह उच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुण्णे कय किच्चो उज्झई वत्थे ॥१४३५॥ दारं । उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्गं करोति स्थाण्डिल्ये प्रथमे - अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह - अममत्ताऽपरिकम्मा दारविलब्भंगजोगपरिहीणा | विसही राणवि मोत्तूण पमज्जणमकज्जे ॥ १४३६ ॥ दारं ॥ अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा - साधुनिमित्तमालेपनादिपरिकर्म्मवर्जिता, ' द्वारबिलभग्नयोगपरि For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy