________________
पञ्चव. ३५
Jain Education Inte
अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा । धुवलोआई पढमा जराविवागाइआ बीआ १४३३
अभ्युपगमिकी औपक्रमिकी च ' तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः ॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाह -
एगो अ एस भयवं णिरवेक्वे सब हेव सवत्थ । भावेण होइ निअमा वसहीओ दवओ भइओ ॥१४३४॥ दारं
एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन - अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४ ॥ स्थाण्डिल्यद्वार विधिमाह
उच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुण्णे कय किच्चो उज्झई वत्थे ॥१४३५॥ दारं । उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्गं करोति स्थाण्डिल्ये प्रथमे - अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह - अममत्ताऽपरिकम्मा दारविलब्भंगजोगपरिहीणा |
विसही राणवि मोत्तूण पमज्जणमकज्जे ॥ १४३६ ॥ दारं ॥
अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा - साधुनिमित्तमालेपनादिपरिकर्म्मवर्जिता, ' द्वारबिलभग्नयोगपरि
For Private & Personal Use Only
www.jainelibrary.org