SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ द्वाराणि श्रीपञ्चव. क्षीणा'द्वारबिलयोगः-स्थगनपूरणरूपःभग्नयोगः-पुनः संस्करणम् एतच्छ्रन्या जिनवसतिः, अस्यानपवादानुष्ठानपरत्वात्, कियजसलेखना- स्थविराणामप्येवंभूतैव वसतिः मुक्त्वा प्रमार्जनं वसतेरेव अकार्य इति-पुष्टमालम्बनं विहायैवंभूतेति गाथार्थः ॥ ३६॥ नादीनि वस्तुनि कियच्चिरद्वारविधिमाह५ जिनकल्प: केच्चिरकालं वसहिह एवं पुच्छतिजायणासमए। जत्थ गिही सा वसहीण होइ एअस्स णिअमेण।१४३७ ला | कियच्चिरं कालं वत्स्यथ यूयम्, एवं पृच्छन्ति याञ्चासमये काले यत्र गृहिणः-स्वामिनः सा वसतिरेवंभूता न भवत्येय ॥२०५ तस्य ' जिनकल्पिकस्य नियमेन, सूक्ष्मममत्वयोगादिति गाथार्थः॥ ३७॥ उच्चारद्वारविधिमाह नो उच्चारो एत्थं आयरिअबो कयाइदवि जत्थ । एवं भणंति सावि हुपडिकुटा चेव एअस्स॥१४३८॥दारा। मा नोच्चारोऽत्र प्रदेशे आचरितव्यः कदाचिदपि, यत्र वसतौ एवं भणन्ति दातारः सापि प्रतिकुष्टैव भगवता एतस्य हवसतिरिति गाथार्थः ॥ ३८ ॥ प्रश्रवणद्वारविधिमाहपासवणंपि अ एत्थं इममि देसंमिण उण अन्नत्थ । २०५॥ कायवंति भणंति ह जाए एसावि णो जोग्गा ॥१४३९ ॥ दारं ॥ प्रश्रवणमपि चात्र-वसती अस्मिन् देशे-विवक्षित एव, न पुनरन्यत्र देशे कर्त्तव्यमिति भणन्ति यस्यां वसतो एषाऽपि सन योग्याऽस्येति गाथार्थः॥३९॥ व्याख्याता प्रथमद्वारगाथा,द्वितीया व्याख्यायते, तत्रावकाशद्वारविधिमाह SCOR-MSANCHARORSCOCCAX SC-CLASSES aai.aurEIZINTERTAINTHITacommaraERIKARIINDIAN Jain Education Intera For Private & Personal Use Only KEw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy