SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Dr. maar COCOCOGRAMSAROGROCEROSAROKAR ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति । ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४० ॥ दारं ॥ | अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसतौ दातारः साऽपि शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः ॥ ४० ॥ तृणफलकद्वारविधिमाह पि भणन्ति यस्यां वसतौ दातारः साऽपि न || एवं तणफलगेसुअजत्थ विआरोतु होइ निअमेणं । एसावि हु दवा इमस्स एवंविहा चेव॥१४४१॥दारं। ___एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः ॥४१॥ संरक्षणाद्वारविधिमाह ___ सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई । जाए तस्सारक्षणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ ___ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, |साऽपि वसतिरयोग्येति गाथार्थः॥४२॥ संस्थापनाद्वारविधिमाह संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३॥ दारं ॥ MRAULARGEOGROC069 ww.jainelibrary.org Jain Education inte For Private & Personal Use Only
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy