________________
Dr.
maar
COCOCOGRAMSAROGROCEROSAROKAR
ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति ।
ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४० ॥ दारं ॥ | अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसतौ दातारः साऽपि शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः ॥ ४० ॥ तृणफलकद्वारविधिमाह
पि भणन्ति यस्यां वसतौ दातारः साऽपि न || एवं तणफलगेसुअजत्थ विआरोतु होइ निअमेणं । एसावि हु दवा इमस्स एवंविहा चेव॥१४४१॥दारं। ___एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः ॥४१॥ संरक्षणाद्वारविधिमाह
___ सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई ।
जाए तस्सारक्षणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ ___ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, |साऽपि वसतिरयोग्येति गाथार्थः॥४२॥ संस्थापनाद्वारविधिमाह
संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३॥ दारं ॥
MRAULARGEOGROC069
ww.jainelibrary.org
Jain Education inte
For Private & Personal Use Only