SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥ २०६ ॥ Jain Education Intern संस्थापना संस्कारोऽभिधीयते, पतन्त्याः सत्याः अनुपेक्षा भदन्त ! कर्त्तव्येति च, नोपेक्षितव्येत्यर्थः यस्यामपि भणति गृही दाता साऽप्ययोग्या वसतिरिति गाथार्थः ॥ ४३ ॥ मूलगाथाच शब्दार्थमाह | अण्णं वा अभिओगं चसदसं सूइअं जहिं कुणइ । दाया चित्तसरूवं जोगा णेसावि एअस्स ॥१४४४॥ दारं । अन्यं वाsभियोगं चशब्दसंसूचितं यत्र करोति वसतौ दाता चित्रस्वरूपं योग्या नैषाऽप्येतस्य वसतिरिति गाथार्थः ॥४४॥ प्राभृतिकाद्वारविधिमाह " पाहुडिआ जीऍ बली कज्जइ ओकणाइअं तत्थ । विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५ ॥ दारं । प्राभृतिका यस्यां वसतौ बलिः क्रियते, अवसर्पणादि तत्र तद्भक्त्या भवति विक्षिप्तस्य बले:, ' स्थानात् ' कायोत्सर्गतः, शकुनाद्यग्रहणे सत्यन्तरायं च भवतीति गाथार्थः ॥ ४५ ॥ अग्निद्वारविधिमाह - अग्गत्ति साऽगिणी जा पमज्जणे रेणुमाइवाघाओ । अपमजणे अकिरिआ जोईफुसणंमि अ विभासा ॥ ९४४६ ॥ दारं ॥ अग्निरिति साग्निर्या वसतिः, प्रमार्जने तत्र रेण्वादिना व्याघातोऽग्नेः, अप्रमार्जने सत्यक्रिया - आज्ञाभङ्गो, ज्योतिःस्प|र्शने च विभाषा-स्याद्वा न वाऽङ्गारादाविति गाथार्थः ॥ ४६ ॥ दीपद्वारविधिमाह For Private & Personal Use Only अवका शादीनि द्वाराणि ॥ २०६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy