SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ B ASANGA-90-9CRIOGRACCOM दीवत्ति सदीवा जा तीऍ विसेसो उ होइ जोइम्मि। एत्तो चिअ इह भेओ सेसा पुवोइआ दोसा ॥ १४४७ ॥ दारं । दीप इति सदीपा या वसतिः, तस्यां विशेषस्तु सदीपायां भवति ज्योतिषि, तद्भावेन स्पर्शसम्भवाद्,अत एव कारMणादिह भेदो द्वारस्य द्वारान्तरात् , शेषाः पूर्वोक्ता दोषाः प्रमार्जनादय इति गाथार्थः ॥ अवधानद्वारविधिमाह ओहाणं अम्हाणवि गेहस्सुवओगदायगो तसि। होहिसि भणंति ठंते जीए एसावि से ण भवे ॥ १४४८॥ दारं । अवधानं नामास्माकमपि गृहस्योपयोगदाता त्वमसि-भगवन् ! भविष्यसि भणन्ति तिष्ठति सति यस्यां वसतौ एपा-1 पि 'से' तस्य जिनकल्पिकस्य न भवेदिति गाथार्थः॥४८॥ कियजनद्वारविधिमाह तह कइ जणत्ति तुम्हे वसहिह एत्थंति एवमवि जीए। भणइ गिहीऽणुण्णाए परिहरए णवरमेअंपि ॥ १४४९ ॥ दारं । सुहुममवि हु अचिअत्तं परिहरएसो परस्स निअमेणं । जं तेण तुसदाओ वजइ अण्णंपि तज्जणणीं ॥ १४५० ॥ दारं । COCOCC66---ORSCONCTOCOCOG Jain Education inte For Private & Personal Use Only How.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy