________________
ओवासे तणफलए सारक्खणयायसंथवणया य।पाहुडिअअग्गिदीवे ओहाण वसे कइ जणाओ॥१४२७॥
भिक्खायरिआ पाणय लेवालेवे अ तह अलेवे अ ।
आयंबिलपडिमाई जिणकप्पे मासकप्पे उ ॥ १४२८ ॥ दारगाहा ॥ | श्रुतसंहननोपसर्ग इत्येतद्विषयोऽस्य विधिः वक्तव्यः, तथाऽऽतको वेदना कियन्तो जनाश्चेति द्वारत्रयमाश्रित्य, तथा स्थाण्डिल्यं वसतिः कियच्चिरं द्वाराण्याश्रित्य, तथा उच्चारे चैव प्रश्रवणे चेत्येतद्विषय इति गाथार्थः॥ २६ ॥ तथा अवकाशे तृणफलके एतद्विषय इत्यर्थः, तथा संरक्षणता च संस्थापनता चेति द्वारद्वयमाश्रित्य, तथा प्राभृतिकाग्निदीपेषु एतद्विषयः, तथाऽवधानं वसिष्यन्ति कति जनाश्चेत्येतद् द्वारद्वयमाश्रित्येति च गाथासमुदायार्थः॥२७॥ भिक्षा
चर्या पानक इत्येतद्विषयो, लेपालेपे वस्तुनि, तथा अलेपे च एतद्विषयश्चेत्यर्थः, तथाऽऽचाम्लप्रतिमे समाश्रित्य, जिनकल्पे है मासकल्पस्त्वेतवारमधिकृत्य विधिर्वक्तव्य इति गाथासमुदायार्थः ॥ २८ ॥ एतास्तिस्रोऽपि द्वारगाथाः, आसामवयवार्थः प्रतिद्वारे स्पष्ट उच्यते, तत्र श्रुतद्वारमधिकृत्याहआयारवत्थु तइयं जहणणयं होइ नवमपुवस्सातहियं कालण्णाणं दस उक्कोसेण भिण्णाइं॥१४२९॥दारं 8
आचारवस्तु तृतीयं सङ्ख्यया जघन्यकं भवति नवमपूर्वस्य सम्बन्धि श्रुतपर्यायः, तत्र कालज्ञानं भवतीतिकृत्वा, दश पूर्वाण्युत्कृष्टतस्तु भिन्नानि श्रुतपर्याय इति गाथार्थः ॥ २९ ॥ संहननद्वारमाश्रित्याह
Jan Education in
For Private & Personal Use Only
Tww.jainelibrary.org