SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव.16 काले प्रतिपृच्छा, पूर्वगृहीतेनाशनादिना छन्दना, निमन्त्रणा भवत्यगृहीतेन, उपसंपञ्चैव श्रुतादिनिमित्तमिति 18|जिनकल्पअनुयोगा-1 गाथार्थः ॥ २२ ॥ अत्र जिनकल्पिकसामाचारीमाह सामाचारी स्खवपरिज्ञायां ___ आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिएसु । अण्णा सामायारी ण होइ से सेसिआ पंच ॥ १४२३ ॥ ॥२०३॥ __ आवश्यकी नैषेधिकी 'मिथ्ये'ति मिथ्याकारं पृच्छामुपसम्पदं गृहिष्वौचित्येन सर्व करोति, अन्याः सामाचार्य: इच्छाकार्याद्या न भवन्ति 'से' तस्य शेषाः पञ्च, प्रयोजनाभावादिति गाथार्थः॥ २३ ॥ आदेशान्तरमाहआवस्सिअंनिसीहिअ मोत्तुं उवसंपयं च गिहिएसु।सेसा सामायारीण होइ जिणकप्पिए सत्त ॥१४२४॥ _ आवश्यिकी नैषिधिकी मुक्त्वा उपसम्पदं च गृहिष्वारामादिष्वोघतः, शेषाः सामाचार्यः पृच्छाद्याः अपि न भवन्ति | जिनकल्पिके सप्त, प्रयोजनाभावादेवेति गाथार्थः ॥ २४ ॥ अहवावि चकवाले सामायारी उ जस्स जा जोग्गा। सा सवा वत्तवा सुअमाईआ इमा मेरा ॥१४२५॥ अथवाऽपि 'चक्रवाले' नित्यकर्मणि सामाचारी तु यस्य या योग्या जिनकल्पिकादेः सा सर्वा वक्तव्या, अत्रान्तरे | श्रुतादिका चेयं मर्यादा-वक्ष्यमाणाऽस्येति गाथार्थः ॥ २५ ॥ ॥२०३॥ |सुअसंघयणुवसग्गे आयके वेअणा कइ जणा उ।थंडिल्ल वसहि केच्चिर उच्चारे चेव पासवणे ॥१४२६॥ RCRAC-4404 For Private & Personal Use Only W Jan Education Intel w w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy