________________
श्रीपञ्चव.16 काले प्रतिपृच्छा, पूर्वगृहीतेनाशनादिना छन्दना, निमन्त्रणा भवत्यगृहीतेन, उपसंपञ्चैव श्रुतादिनिमित्तमिति
18|जिनकल्पअनुयोगा-1 गाथार्थः ॥ २२ ॥ अत्र जिनकल्पिकसामाचारीमाह
सामाचारी स्खवपरिज्ञायां
___ आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिएसु ।
अण्णा सामायारी ण होइ से सेसिआ पंच ॥ १४२३ ॥ ॥२०३॥ __ आवश्यकी नैषेधिकी 'मिथ्ये'ति मिथ्याकारं पृच्छामुपसम्पदं गृहिष्वौचित्येन सर्व करोति, अन्याः सामाचार्य:
इच्छाकार्याद्या न भवन्ति 'से' तस्य शेषाः पञ्च, प्रयोजनाभावादिति गाथार्थः॥ २३ ॥ आदेशान्तरमाहआवस्सिअंनिसीहिअ मोत्तुं उवसंपयं च गिहिएसु।सेसा सामायारीण होइ जिणकप्पिए सत्त ॥१४२४॥ _ आवश्यिकी नैषिधिकी मुक्त्वा उपसम्पदं च गृहिष्वारामादिष्वोघतः, शेषाः सामाचार्यः पृच्छाद्याः अपि न भवन्ति | जिनकल्पिके सप्त, प्रयोजनाभावादेवेति गाथार्थः ॥ २४ ॥ अहवावि चकवाले सामायारी उ जस्स जा जोग्गा। सा सवा वत्तवा सुअमाईआ इमा मेरा ॥१४२५॥
अथवाऽपि 'चक्रवाले' नित्यकर्मणि सामाचारी तु यस्य या योग्या जिनकल्पिकादेः सा सर्वा वक्तव्या, अत्रान्तरे | श्रुतादिका चेयं मर्यादा-वक्ष्यमाणाऽस्येति गाथार्थः ॥ २५ ॥
॥२०३॥ |सुअसंघयणुवसग्गे आयके वेअणा कइ जणा उ।थंडिल्ल वसहि केच्चिर उच्चारे चेव पासवणे ॥१४२६॥
RCRAC-4404
For Private & Personal Use Only
W
Jan Education Intel
w w.jainelibrary.org