________________
Jain Education In
चतुःशालाद्यायां वसतौ विज्ञेयः एवमेव तु विभागः, 'इह' तन्त्रे मूलादिगुणानाम्, आह- इहैव साक्षात् किं नोक | इत्यत्राह - साक्षात् पुनः शृणुत यद्भणितो न येन कारणेन नोक्त इति गाथार्थः ॥ १० ॥
विहरंताणं पायं समत्तकज्जाण जेण गामेसुं । वासो तेसु अ वसही पट्टाइजुआ तओ तासिं ॥ ७११ ॥ विहरतां प्रायः साधूनां समाप्तकार्याणां स्वगच्छ एव श्रुतापेक्षया येन कारणेन ग्रामादिषु वासः व्याक्षेपपरिहारार्थं, तेषु च ग्रामादिषु वसतिः पृष्ठीवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति गाथार्थः ॥ ११ ॥ इदानीं सामान्यत एव वसतिदोषान् प्रतिपादयन्नाह -
कालाइत १ उवट्टावणा २ ऽभिकंत ३ अणभिकंता ४ य ।
वजा ५ य महावज्जा ६ सावज ७ मह ८ प्पकिरिआ ९ य ॥ ७१२ ॥
उउ मासं समईआ कालाईआ उ सा भवे सिजा । सा चेव उवट्टाणा दुगुणा दुगुणं अवजित्ता ॥७१३॥ जावंति आ उ सिज्जा अन्नेहि निसेविआ अभियंता । अन्नेहि अपरिभुत्ता अणभियंता उ पविसंतो ॥७१४॥ अत्तट्टकडं दाउं जईण अन्नं करिंति वज्जा उ । जम्हा तं पुत्रकडं वज्रंति तओ भवे वज्जा ॥ ७१५ ॥ पासंडकारणा खलु आरंभी अहिणवो महावजा । समणट्ठा सावज्जा महसावज्जा य साहूणं ॥ ७१६ ॥
For Private & Personal Use Only
www.jainelibrary.org