________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ ११२ ॥
Jain Education Inter
मूलगुणैरुपेतेत्येतत्साधून मनस्याधाय न कृतमित्यन्य कारणापत्तेः, अन्यथा विशेषणत्रैयर्थ्यात् तस्मिंश्च सति यथाकृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ ७ ॥ उत्तरगुणेषु मूलगुणान् प्रतिपादयन्नाह - वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलत्तरगुणेसु ॥ ७०८ ॥ दूमि धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य । सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥ ७०९ ॥
अत्र वृद्धव्याख्या- 'वंसग' इति दंडका कुड्डाण 'कडणं' डंडगोवरि ओलवणी 'उकंपणं' दग्भादिनाऽऽच्छायणं कुड्डाण लेवणं बाहलाइकरणं दुवारस्स विसमाए समीकरणं भूमिकम्मं, एसा सपरिकम्मा उत्तरगुणेसु, एए मूलोत्तरगुणा इत्यर्थः ॥८॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवधायकरा दूमितं उल्लोइयं, दुग्गंधाए धूवाइणा धूवणं, दुग्गंधाए चैव पडवासादिणा वासणं, रयणपईवाइणा उज्जोवणं, कूराइणा बलीकरणं, छगणमाट्टिएण पाणिपण अवत्ता, उदगेण केवलं सित्ता" "सम्मृष्टा' समार्जिता इत्यर्थः, 'विसोहिकोडिं गया वसहि'त्ति अविसोहिकोडिए ण होइत्ति वृत्तं हवइ' वृद्धव्याख्यया गाथाद्वयार्थः ॥ ९ ॥
चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण ण जं भणिओ ॥७१०॥
For Private & Personal Use Only
वसतेर्मूलोत्तरदोषाः
॥ ११२ ॥
www.jainelibrary.org