________________
तुल्यो वासः, अछत्रतुल्यरतु स्वातन्त्र्यप्रधानो न गच्छवासः, तत्फलाभावादिति गाथार्थः ॥ ४ ॥ शेषद्वारेष्वपि प्रयो-10 जनातिदेशमाह
एवं वसहाईसुवि जोइजा ओघसुद्धभावेऽवि । सइ थेरदिन्नसंथारगाइभोगेण साफल्लं ॥७०५॥ दारं ॥ I एवं वसत्यादिप्वपि द्वारेषु योजयेत् साफल्यमिति योगः, 'ओघशुद्धभावेऽपि' सामान्यशुद्धत्वे सत्यपि, कथमित्याहसदा स्थविरदत्तसंस्तारकादिभोगेन, न तु यथाकथञ्चिदिति गाथार्थः॥५॥ द्वारम् । इदानीं वसतिविधिमाहमूलुत्तरगुणसुद्धं थीपसुपंडगविवजिअं वसहिं । सेविज सबकालं विवजए होंति दोसा उ ॥ ७०६ ॥18 ___ मूलगुणोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसति सेवेत सर्वकालं, 'विपर्यये' अशुद्धख्यादिसंसक्तायां वसतौ भवन्ति दोपा इति गाथार्थः॥६॥ तत्र मूलगुणदुष्टामाह
पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीओ । मूलगुणेहुववेआ एसा उ अहागडा वसही ॥ ७०७ ॥ है। पृष्ठिवंशो मध्यवलकः धारिण्यौ यत्प्रतिष्ठः असावेव चतस्रो मूलवेल्यः चतुर्पु पार्थेषु मूलगुणैरुपपेतेति, एतदपि यत्र
साधून मनस्याध्याय कृतमियं मूलगुणैरुपपेता, न तु शुद्धा, तथा चाह-एपा' आधाय कृता वसतिः आधाकर्मिकीत्यर्थः। अन्ये तु व्याचक्षते-पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्य इति पूर्ववत्, मूलगुणैरुपपेतेत्येतत् साधून मनस्याधाय न कृतं यत्र एषा यथाकृता वसतिः शुद्धेत्यर्थः, एतच्चायुक्त, वसतिदोषप्रतिपादनाधिकारात्, तथा यथाकृतत्वासम्भवात् ,
CACANCEBCALGCRORE
For Private & Personal Use Only
Kaw.jainelibrary.org