SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ दिज णउ भग्गझामिअसुसाणसुण्णामण्णुण्णगेहेसु । छारंगारकयारामेज्झाईदबदुढे वा ॥ ११० ॥ अयोग्यएवम्भूते क्षेत्रे दद्यात्, नतु भग्नध्यामितश्मशानशून्यामनोज्ञगृहेषु दद्यात्, ध्यामित-दग्धं, तथा क्षारागाराव योग्यक्षेत्रकरामेध्यादिद्रव्यदुष्टे वा क्षेत्रे न दद्यात् , आदिशब्दोऽमेध्यस्वभेदप्रख्यापक इति गाथार्थः ॥१०॥ व्यतिरेकप्राधान्यतः तिथिनक्ष त्राणि गा. कालमधिकृत्याह ११०-१३ चाउद्दसिं पण्णरसिं च वजए अट्टमिं च नवमिं च । छद्रिं च चउत्थिं वारसिं च सेसासु दिजाहि ॥१११॥ । चतुर्दशी पञ्चदशी च वजयेत् , अष्टमी च नवमीं च षष्ठी च चतुर्थी द्वादशी च, शेषासु तिथिषु दद्यात्, अन्यासु दोषरहितास्विति गाथार्थः ॥ ११॥ नक्षत्राण्यधिकृत्याहतिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं। गणिवायए अणुण्णा महत्वयाणंच आरुहणा ॥११२॥31 तिसृषु'उत्तरासु' आषाढादिलक्षणासु तथा रोहिणीषु कुर्यात् शिष्यकनिष्क्रमणं, दद्यात् प्रव्रज्यामित्यर्थः, तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥ १२॥ वय॑नक्षत्राण्याहसंझागयं १ रविगयं २ विड्डेरं ३ सग्गहं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खत्ते ॥११३॥ सन्ध्यागतं १ रविगत २ विडेरं ३ सग्गहं ४ विलंबि ५ च राहुगतं ६ ग्रहभिन्नं ७ च वर्जयेत् सप्त नक्षत्राणि, |"अस्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो। विदेरमवद्दारिय सग्गह कूरग्गहहयं तु ॥१॥ आइच्चपिट्टओ जं Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy