________________
वस्तुके.
॥१९॥
क्षेत्रं गा.
श्रीपञ्च
को वा कस्स न सयणो ? किं वाकेणं न पाविआ भोगा ?।संतेसुवि पडिबंधो दुटोत्ति तओ चएअबो॥१०७॥ उभययुक्त
को वा कस्य न स्वजनः किं वा केन न प्राप्ता भोगाः अनादौ संसार इति, तथा सत्स्वपि स्वजनादिषु प्रतिवन्धो दुष्टस्य योग्यइत्यसौ त्यक्तव्यः, असत्स्वपि तत्सम्भवात् इति गाथार्थः॥७॥ उभययुक्तानां तु गुणमाह
ताप्रव्रज्याधण्णा य उभयजुत्ता धम्मपवित्तीइ हुंति अन्नेसिं । जं कारणमिह पायं केसिंचि कयं पसंगेणं ॥१०८॥ १०७.९
केसिंति दारं गयं ॥ धन्याश्चोभययुक्ता-बाह्यत्यागाविवेकत्यागद्वयसम्पन्नाः, किमित्यत आह-धर्मप्रवृत्तेर्भवन्ति अन्येषां प्राणिनां 'यद्' यस्मात् कारणमिह प्रायेण केषाञ्चिदन्येषामिति कृतं प्रसङ्गेन इति गाथार्थः ॥ ८॥ केभ्य इति व्याख्यातम् , इदानीं कस्मिन्निति व्याख्यायते, कस्मिन् क्षेत्रादौ प्रव्रज्या दातव्येत्येतदाह
ओसरणे जिणभवणे उच्छवणे खीररुक्खवणसंडे । गंभीरसाणुणाए एमाइपसत्थखित्तम्मि॥१०९॥ 'समवसरणे' भगवदध्यासिते क्षेत्रे वृत्ते, तदभावे वा 'जिनभवने' अर्हदायतने 'इक्षुवने' प्रतीते 'क्षीरवृक्षवनखण्डे' अश्वत्थादिवृक्षसमूहे 'गम्भीरसानुनादे' महाभोगप्रतिशब्दवति एवमादौ प्रशस्त क्षेत्रे, आदिशब्दात् प्रदक्षिणावर्त्तजल* परिग्रह इति गाथार्थः ॥९॥
Jain Education
a l INE
For Private & Personal Use Only
www.jainelibrary.org