________________
श्रीपञ्चवस्तु के.
॥ २६ ॥
Jain Education Intern
"
कारयन्ति नियमात् अन्ये तु कारयन्त्यपि, शेषाणामपि ये न कारयन्ति तेषां नास्त्येव दोषः, सामान्येन आचाम्लाकरणे वा नास्त्येव दोष इति गाथार्थः ॥ ५२ ॥
लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसण्णस | आयरियस्त य सम्मं अण्णेसिं चेव साहूणं १५३॥ लोकोत्तमानां पश्चाद्-उक्तोत्तरकालं निपतति चरणयोः, वन्दनं करोतीत्यर्थः, तथा निषण्णस्य - उपविष्टस्याचार्यस्य च सम्यगिति - भावसारमन्येषां चैव साधूनां निपतति चरणयोरिति गाथार्थः ॥ ५३ ॥
वंदति अज्जियाओ विहिणा सड्ढा य साविआओ य । आयरियस्स समीवंमि उवविसइ तओ असंभंतो १५४
ततस्तं प्रव्रजितं वन्दन्ते आर्थिकाः 'पुरुषोत्तमो धर्म्म' इतिकृत्वा, कथमित्याह - विधिना - प्रवचनोक्तेन, किं ता एव?, | नेत्याह-श्रावकाश्च श्राविकाश्च वन्दन्ते, आचार्यसमीपे चोपविशति ततः- तदुत्तरकालं, किंविशिष्टः सन्नित्याह- असम्भ्रान्तः - अनन्यचित्त इति गाथार्थः ॥ ५४ ॥ ततश्च —
भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवज्जए दिक्खं ॥ १५५॥ भवजलधिपोतभूतं-संसारसमुद्र बोहित्थकल्पमाचार्यस्तथा कथयति 'से' तस्य प्रव्रजितस्य धर्मं यथा संवेगातिशयात् | संसारविरक्तः सन्नन्योऽपि तत्पर्षदन्तर्वत्त सत्त्वः प्रपद्यते दीक्षां प्रव्रज्यामिति गाथार्थः ॥ ५५ ॥ कथं कथयतीत्यत्राह - भूतेसु जंगमत्तं तेसुऽवि पंचिंदिअत्तमुक्कोसं । तेसुवि अमाणुसत्तं माणुस्से आरिओ देसो ॥१५६॥
For Private & Personal Use Only
सामायिकारोपणविधिः
॥ २६ ॥
w.jainelibrary.org