________________
अन्ये तु आचार्य अत्रान्तरे वासान् ददति जिनादीनां, न चैवमपि कश्चिद् दोषः, किन्तु 'तत्र' प्रागुक्त स्थाने दीयमानेऽप्येष गुणः सम्यग्-द्रव्यपरिच्छेदपूर्वकं गुरुरपि निस्तारकादि-आशीर्वादरूपं निर्वचनवाक्यं तत्पूर्वक-वासप्रदान-
पूर्वक भणतीति गाथार्थः॥४९॥ Pा आह य गुरू पवेअह वंदिअ सेहो तओ नमोकारं। अक्खलिअंकढतो पयाहिणं कुणइ उवउत्तो ॥१५॥
आह च गुरुः-शिष्येणानन्तरोदिते उक्ते सति भणति च गुरुः प्रवेदय वन्दित्वा, शिष्यकस्ततः-तदनन्तरं नमस्कारमस्खलितं पठन् प्रदक्षिणां करोत्युपयुक्तः, एकेनैव नमस्कारेणेति गाथार्थः ॥५०॥ अत्रान्तरे
आयरियाई सवे सीसे सेहस्स दिति तो वासे॥दारं। एवं तु तिन्नि वारा एगो उ पुणोऽवि उस्सग्गं ॥१५१ ।। __ आचार्यादयः सर्वे यथासन्निहिताः शिरसि शिष्यकस्य ददति ततो वासान् , वदिन्त्वादित आरभ्य इच्छाकारेण सामा
यिकं मे आरोपयत इत्यादिस्तिस्रो वारा इति, व्याख्यातं चरमद्वारम्, एके त्वाचार्याः पुनरपि कायोत्सर्ग कारयन्ति Mआचरणया, तत्राप्यदोष एव, नवरं द्वारगाथाया (१२५) मित्थं पाठान्तरं द्रष्टव्यम् 'पयाहिणं चेव उस्सग्गो'त्ति गाथार्थः॥५१॥
आयंबिले अनियमो आइपणं जेसिमावलीए उ।ते कारविति नियमा सेसाणवि नथि दोसा उ ॥१५२॥ आचामाम्ले अनियमः प्रवेदने, कदाचित्क्रियते कदाचिन्नेति, एतदेवाह-आचरितं येषामावलिकयैव आचार्याणां ते
Jan Education Intern
For Private & Personal Use Only
O
w.jainelibrary.org