SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीपश्च- वस्तुके. भणति 'ततः' तदनन्तरं 'तकः' असौ शैक्षकः, किमित्याह-संदिशत किं भणामीत्येतदिति गाथार्थः ॥ ४५ ॥ सामायिवंदित्तु पवेयअह भणइ गुरू वंदिउं तओ सेहो। अद्धावणयसरीरो उवउत्तो अह इमं भणइ ॥१४॥ कारोपण विधिः | वन्दित्त्वा प्रवेदय-कथयेति भणति गुरुः, वन्दित्वा 'ततः' तदनन्तरं शिष्यकः अर्द्धावनतशरीरः सन्नुपयुक्तोऽथ-अनन्तरमिदं-वक्ष्यमाणलक्षणं भणतीति गाथार्थः ॥ ४७ ॥ किं तदित्याह| तुन्भेहिं सामाइअमारोविअमिच्छमो उअणुसटुिं। वासे सेहस्सतओ सिरंमि दितो गुरू आह ॥१४७॥ णित्थारगपारगो गुरुगुणेहिं वडाहि वंदिउं सेहो। तुम्भं पवेइअंसंदिसह साहणं पवेएमि ॥१४८॥ | युष्माभिः सामायिक ममारोपितं-न्यस्तं इच्छाम एवानुशास्ति-सामायिकारोपणलक्षणाम्, एवमुक्ते सति वासान् शिष्यकस्य ततः शिरसि ददद् गुरुराह ॥४७॥ किमाह इति !, उच्यते-णित्थारे' त्यादि, निस्तारगपारग इति, निस्तारकः प्रतिज्ञायाः पारगः सामान्यसाधुगुणानाम् , एवंभूतः सन् गुरुगुणैः प्रकृष्टानादिभिर्वर्द्धस्वेति-वृद्धि गच्छत, इच्छापुर|स्सरं वन्दित्वा शिष्यकः, आहेति योगः, किं तदिति?-तुभ्यं प्रवेदित-ज्ञापितं सन्दिशत यूयं साधूनां प्रवेदयामि-ज्ञा| पयामि इत्येतदपि गाथाद्वयार्थः॥४८॥ 3 ॥२५॥ अन्ने उ इत्थ वासे देंति जिणाईण तत्थ एस गुणो। सम्मं गुरूवि नित्थारगाइ तप्पुत्वगं भणइ ॥१४९॥ Jan Education Inter For Private & Personal Use Only w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy