________________
Jain Education
देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीए वि रुवसमिद्धी रूवे अ बलं पहाणरं ॥१५७॥ samsar जी जीएऽवि पहाणयं तु विष्णाणं । विष्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥ १५८ ॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं । केवले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥१५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ । एत्थ बहुं पत्तं ते थेवं संपावियद्वंति ॥ १६०॥ तात काय ते जह तं पावेसि थेवकालेणं । सीलस्स नत्थऽसज्झं जयंमितं पाविअं तुम ॥ १६९ ॥ लडूण सीलमेअं चिंतामणिकप्पपायवऽब्भहिअं । इह परलोए अ तहा सुहावहं परममुणिचरिअं १६२ अप्पमाओं का वो सइ जिनिंदपन्नते । भावेअवं च तहा विरसं संसारणेगुपणं ॥ १६३ ॥ भूतेषु - प्राणिषु 'जङ्गमत्वं' द्वीन्द्रियादित्वं तेष्वपि - जङ्गमेषु पश्चेन्द्रियत्वमुत्कृष्टं - प्रधानं, तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्त्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः ॥ ५६ ॥ देशे आयें कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा, मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति वलं प्रधानतरं, सामर्थ्यमिति गाथार्थः ॥ ५७ ॥ भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं क्रिया पूर्ववत्, सम्यक्त्वे शीलसम्प्राप्तिः प्रधानतरेति गाथार्थः ॥ ५८ ॥ शीले क्षायिक भावः प्रधानः,
For Private & Personal Use Only
www.jainelibrary.org