________________
Jain Education In
कायवं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्तभणिएण विहिणा सुपसस्यं जिणवराइणं ॥ ८४० ॥ तित्थरो चउनाणी सुरमहिओ सिज्झिअवय धुवम्मि | अहिअबलविरिओ तवोवहाणम्मि उज्जमइ ॥ ८४१ ॥
किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअवं सपच्चवायम्मि माणुस्से ? ॥ ८४२॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवरा विंति । एत्तो उ गुणविवड्डी सम्मं निअमेण मोक्खफला ८४३ | सुहजोगवुडिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणेअवं ॥ ८४४ ॥ | अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणयाय बज्झो तवो होई ॥ ८४५ ॥ | पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायवो ॥ ८४६ ॥
कर्त्तव्यं च ' मतिमता' बुद्धिमता'शक्त्यनुरूपं यथाशक्ति किमित्याह- 'तपउपधानं' तपोऽनुष्ठानमिति सूत्रभणितेन' विधिना' प्रकारेण 'सुप्रशस्तं' मांगल्यं जिनवराचरितं च उपधानमिति गाथार्थः ॥ ४० ॥ अस्यैव कर्त्तव्यतामाह - 'तीर्थकरो' भुवनगुरुः चतुर्ज्ञानी, मत्यादिभिर्ज्ञानैः, 'सुरमहितो' देवपूजितः सिद्धव्ये ध्रुवे, तेनैव जन्मना, अनिगूहितबलवीर्यः सन् 'तपउपधाने' अनशनादौ 'उद्यच्छते' यत्नं करोतीति गाथार्थः ॥ ४१ ॥ यत्र तीर्थकरोऽप्येवं तत्र किं पुनरवशेषैः - अतीर्थ
For Private & Personal Use Only
www.jainelibrary.org