________________
%
AE%
5%
E
श्रीपञ्चव.
त्याह-एकाङ्गिकोऽनेकानिकश्च-फलककम्बिमयादिः, उत्कृष्टः स्वरूपेण, तथा पुस्तकपञ्चक, तद्यथा-गण्डिकापुस्तकः आधिकोपउपस्थाप
६ छिवाटीपुस्तकः कच्छविपुस्तकः मुष्टिपुस्तकः सम्पुटकश्चेति, तथा 'फलक' पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रक्रा- ग्रहिकलक्ष. नावस्तु ३
सन्तापेक्षया औपग्रहिक उपधिः 'सर्व' इत्यक्षादिः सर्व एवेति गाथार्थः ॥ ३७॥ अनयोरौधिकौपग्रहिकयोरेवोपध्योईयोरपि णम् विशेषलक्षणमभिधातुमाह
1८३८-९ ॥१२९॥
ओहेण जस्स गहणं भोगो पुण कारणा स ओहोही। जस्स उ दुगंपि निअमा कारण सो उवग्गहिओ ॥ ८३८॥ मुच्छारहिआणेसो सम्मं चरणस्त साहगो भणिओ।
जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ।। ८३९ ॥ दारं । 'ओधेन' सामान्येन भोगे अभोगे वा 'यस्य' पात्रादेग्रहणम्-आदानं, भोगः पुनः 'कारणात्'निमित्तेनैव भिक्षाटना|दिना स ओघोपधिरभिधीयते, यस्य तु पीठकादेयमपि-ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो-निमित्तेन बेहादिना स पीठकादि औपग्रहिकः, कादाचित्कप्रयोजननिवृत्त इति गाथार्थः ॥ ३८॥ अस्यैव गुणकारितामाह-'मूर्छारहितानाम्'। अभिष्वङ्गवर्जितानां यतीनामे(प) द्विविधोऽपि पात्रपीठकादिरूप उपधिः 'सम्यग्' अधिकरणरक्षाहेतुत्वेन चरणस्य साधको |भणितः, तीथेकरगणधरैः, 'युक्त्येति मानभोगयतनया,इतरथा पुन:-अयुक्त्या यथोक्तमानभोगाभावे दोपा 'अत्रापि' उपधी। हगृह्यमाणे भुज्यमाने वा आज्ञादय इति गाथार्थः ॥ ३९ ॥ उकमुपकरणद्वारं, सपोविधानद्वारमभिधित्सुराह
2595%20%
%
%
Jain Education Inter
For Private & Personal Use Only
Riwww.jainelibrary.org