SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ % AE% 5% E श्रीपञ्चव. त्याह-एकाङ्गिकोऽनेकानिकश्च-फलककम्बिमयादिः, उत्कृष्टः स्वरूपेण, तथा पुस्तकपञ्चक, तद्यथा-गण्डिकापुस्तकः आधिकोपउपस्थाप ६ छिवाटीपुस्तकः कच्छविपुस्तकः मुष्टिपुस्तकः सम्पुटकश्चेति, तथा 'फलक' पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रक्रा- ग्रहिकलक्ष. नावस्तु ३ सन्तापेक्षया औपग्रहिक उपधिः 'सर्व' इत्यक्षादिः सर्व एवेति गाथार्थः ॥ ३७॥ अनयोरौधिकौपग्रहिकयोरेवोपध्योईयोरपि णम् विशेषलक्षणमभिधातुमाह 1८३८-९ ॥१२९॥ ओहेण जस्स गहणं भोगो पुण कारणा स ओहोही। जस्स उ दुगंपि निअमा कारण सो उवग्गहिओ ॥ ८३८॥ मुच्छारहिआणेसो सम्मं चरणस्त साहगो भणिओ। जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ।। ८३९ ॥ दारं । 'ओधेन' सामान्येन भोगे अभोगे वा 'यस्य' पात्रादेग्रहणम्-आदानं, भोगः पुनः 'कारणात्'निमित्तेनैव भिक्षाटना|दिना स ओघोपधिरभिधीयते, यस्य तु पीठकादेयमपि-ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो-निमित्तेन बेहादिना स पीठकादि औपग्रहिकः, कादाचित्कप्रयोजननिवृत्त इति गाथार्थः ॥ ३८॥ अस्यैव गुणकारितामाह-'मूर्छारहितानाम्'। अभिष्वङ्गवर्जितानां यतीनामे(प) द्विविधोऽपि पात्रपीठकादिरूप उपधिः 'सम्यग्' अधिकरणरक्षाहेतुत्वेन चरणस्य साधको |भणितः, तीथेकरगणधरैः, 'युक्त्येति मानभोगयतनया,इतरथा पुन:-अयुक्त्या यथोक्तमानभोगाभावे दोपा 'अत्रापि' उपधी। हगृह्यमाणे भुज्यमाने वा आज्ञादय इति गाथार्थः ॥ ३९ ॥ उकमुपकरणद्वारं, सपोविधानद्वारमभिधित्सुराह 2595%20% % % Jain Education Inter For Private & Personal Use Only Riwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy