SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पञ्चव. १६ Jain Education Int वाच्च ' तथा ' तेन प्रकारेण धर्मकायोपष्टम्भलक्षणेन, 'एवं चे' त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं भवति शुद्धं, नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ४६ ॥ तथा चाह फासिअं पालिअं चैव, सोहिअं तीरिअं तहा । किअमाराहिअं चेव, जएज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा उचिए काले विहिणा पत्तं जं फासिअं तयं भणिअंतह पालिअं तु असई सम्मं उवओगपडिअरियं ॥ ५४८॥ गुरुदाणसे सभोअणसे वणयाए उ सोहिअं जाण । पुण्णेऽवि थेव कालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ | भोअणकाले अमुगं पच्चक्खायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममे एहिं निट्टविअं ॥ ५५० ॥ स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव शुद्धं नान्यद्, यत एवमतो यतेतैतादृशि प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ४७ ॥ अवयवार्थं त्वाह - ' उचिते काले' पूर्वाह्नादौ 'विधिना' उच्चारणादिना प्राप्तं यत्प्रत्याख्यानं स्पृष्टं तद्भणितं परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोग प्रतिजागरितम- 2 विस्मृत्येति गाथार्थः ॥ ४८ ॥ गुरुदत्ताद् अशनादेः शेषभोजनसेवनयैव हेतुभूतया शोभितं जानीहि तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आतकल्याणाधानेन तीरितं भवतीति गाथार्थः ॥ ४९ ॥ भोजनकाले प्राप्ते सत्यमुकं - नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, For Private & Personal Use Only प्रत्याख्यानशुद्धयः www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy