SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पश्चच. २८ Jain Education Int वृद्धवद् मनुष्यादिभवकृतं पुण्यादि 'वेदयते' अनुभवति देवादिभवगतः सन् 'आत्मा' जीव इति, 'तस्यैव' मनुष्यादेः 'तथाभावाद्' देवादित्वेन भावात्, सर्वमिदं निरुपचरितं स्वकृतभोगादि भवत्युपपन्नं, नान्यथेति गाथार्थः ॥ ९३ ॥ एकान्तेन तु नित्योऽविकारी अनित्यो वा निरन्वयी कथं नु वेदयते स्वकृतं ?, नैवेत्यर्थः, कथमित्याह - एकस्वभावत्वान्नित्यस्य, तदनन्तरनाशतश्चैवानित्यस्येति गाथार्थः ॥ ९४ ॥ जीवसरीराणंपि हु भेआभेओ तहोवलंभाओ । मुत्ता मुत्तत्तणओ छिकम्मि पवेअणाओ अ ॥ १०९५ ॥ | उभयकडोभयभोगा तयभावाओ अ होइ नायवो । बंधाइविसयभावा इहरा तयसंभवाओ अ॥ १०९६॥ | एत्थ सरीरेण कडं पाणवहासेवणाऍ जं कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो ॥१०९७ ॥ न उतं चैव सरीरं णरगा इसु तस्स तह अभावाओ । भिन्नकडवेअणम्मि अ अप्पसंगो बला होइ ॥ १०९८ ॥ एवं जीवेण कडं कूरमणपयट्टएण जं कम्मं । तं पड़ रोद्दविवागं वेएइ भवंतरसरीरं ॥ १०९९ ॥ ण उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो । ण य सो चेव तयं खलु लोगाइविरोह भावाओ ॥११००॥ एवं चिअ देहवहे उवयारे वावि पुण्णपावाई । इहरा घडाइभंगाइनायओ नेव जुजंति ॥ ११०१ ॥ तयभेअम्मि अ निअमा तन्नासे तस्स पावई नासो । इअ परलोआभावा बंधाईणं अभावाओ ॥ ११०२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy