________________
योऽनादे
श्रीपञ्चव. विवजओ चेव एवं हवतित्ति जयणाए सवत्थ आणापहाणेण होयवं'ति, सपरिकरः 'खोडणे'त्यादि (२५५-२५६) गाथा
कुर्कुटाद्प्रतिदिन- द्वयार्थः ॥ ५८ ॥ अनादेशानामुपन्यासप्रयोजनमाहक्रिया २
| एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तु पण्णविजत्तिखावणट्रा विणिदिदा ॥२५९॥ | शाः अवि॥४३॥ एते च-कुर्कुटादयः अनादेशाः अत्र-शास्त्रे विनिर्दिष्टा इति योगः, किमर्थमित्यत्राह-असम्बद्धभाषकमपि शिष्यमशठं
विति योगः अशठमेव गुरुः-आचार्यः प्रज्ञापयेत् तत्त्वप्ररूपणया इति-एवं ख्यापनार्थ-ज्ञापनार्थ विनिर्दिष्टा इति गाथार्थः ॥ ५९॥ अविपर्यासमाह| गुरुपञ्चक्खाणगिलाणसेहमाईण पेहणं पुत्विं । तो अप्पणो पुवमहाकडाइं इअरे दुवे पच्छा ॥२६॥
गुरुप्रत्याख्यानग्लानशिक्षकादीनां 'प्रेक्षण'मिति प्रत्युपेक्षणं 'पूर्वम्' आदौ, अयं पुरुषाविपर्यासः, प्रथमं गुरोः-आचायस्य सम्बन्धी उपधिराभिग्रहिकसाध्वभावे सर्वैः प्रत्युपेक्षितव्यः, तदनु प्रत्याख्यानिन:-क्षपकस्य, तदनु ग्लानस्य, तदनु |शिष्यकस्य-अभिनवप्रव्रजितस्य, आदिशब्दाद् व्यापृतवैयावत्यकरादिपरिग्रहः,तत आत्मन इति । उपकरणाविपर्यासमाह
पूर्व यथाकृतानि वस्त्रादीनि संयमोपकारकत्वात् , तथाकरणे तत्र बहमानाद, इतरे द्वे उपकरणजाते-अल्पपरिकर्मबहुप४ रिकर्मरूपे 'पश्चात्तदुत्तरकालं प्रत्युपेक्षेतेति गाथार्थः ॥ २६० ॥ इदानीमर्थतो गतमपि विपर्यासं विशेषाभिधानार्थमाह
पुरिसुवहिविवच्चासो सागरिअ करिज्ज उवहिवच्चासं।आपुच्छित्ताण गुरुं पडुच्च माणेतरे वितह॥२६१॥
RASAGAR
RECORAN
॥४३॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org