SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ८ Jain Education in दैवसिकप्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदन्वेव स्वाध्याय इति तस्माद्विभ्रम एषः, भ्रान्तिरित्यर्थः, कस्य ? - कुर्कुट कादेशिनः चोदकस्य, तत्रान्धकारमितिकृत्वा ततः शेषा अनादेशा इति गाथार्थः ॥ ५६ ॥ इह च वृद्धसम्प्रदायःएए उ अणाएसा अंधारे उग्गए वि हु ण दीसे । मुहरयणिसिजचोले कप्पतिअ दुपट्ट थुइ सूरो ॥२५७॥ एवं आयरिया भति-सधेऽवि एए सच्छंदा, अंधकारे पडिस्सए हत्थरेहाओ सूरे उग्गएऽवि न दीसंति, इमो पडिलेहणाकालो- आवस्सए कए तिहिं थुतीहिं दिण्णियाहिं जहा पडिलेहणकालो भवति तहा आवस्सयं कायव्वं, इमेहि य दसहिं पडिलेहिएहिं जहा सूरो उट्ठेइ "मुहपोत्तिय रयहरणं दोन्नि निसिज्जा उ चोलपट्टो य । संथारुत्तरपट्टो तिन्नि उ कप्पा मुणेयव्वा ॥ १ ॥' केई भांति एक्कारसमो दंडगो, एसो कालो, ततो जं ऊणं वा अइरित्तं वा कुणइ तं कालाओ ऊणातिरित्तं” ॥ अत्रैव व्यतिकरे युक्तिमाह जीवदट्ठा पेहा एसो कालो इमीऍ ता ओ | आवस्यथुइअंते दसपेहा उट्ठए सूरो ॥ २५८ ॥ 'जीवदयार्थ' जीवदयानिमित्तं प्रत्युपेक्षणा यस्मादेप कालोऽस्याः - प्रत्युपेक्षणायाः तस्मात् ज्ञेयः, आवश्यकस्तुत्यन्ते, प्रतिक्रमणान्ते इत्यर्थः, 'दश प्रत्युपेक्षे'ति दशसु वस्त्रेषु प्रत्युपेक्षितेषु सत्सु यथोत्तिष्ठति 'सूर्य:' आदित्य इति गाथार्थः ॥ ५८ ॥ अत्र वृद्धसम्प्रदाय एवम् - 'एत्थ ऊणाइरित्तया जत्तेण परिहरियद्वा, एवं चेव इत्थ फलसिद्धी, सव्वण्णुवयणमेयं, वितहकरणं विराहणा, न उण इट्ठफलजोगो, नहि अणुवाया उवेयं पाविज, अकालिचारिकरिसगादयो एत्थ निदरिसणं, For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy