SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. विरोधि, शेषाणि तु-सप्त पदानि विपर्यासादिदोषवन्ति अप्रशस्तानि, न मुक्तिसाधकानीति गाथासमुदायार्थः ॥ ५३॥ प्रतिलेख प्रतिदिन- अवयवार्थ त्वाह नाद्वारम् क्रिया २ Mनो ऊणा न इरित्ता अविवच्चासा उ पढमओ सुद्धो।सेसा हुंति असुद्धा उवरिल्ला सत्तजे भंगा ॥२५४॥ ॥४२॥ नो न्यूना नातिरिक्ता अविपर्यासा च प्रत्युपेक्षणेति गम्यते, 'प्रथमः शुद्ध' इति अयं प्रथमभङ्गः शोभन इति, शेषाः भवन्त्यशुद्धाः-उपरितनाः सप्त ये भङ्गकाः, न्यूनत्वादिति गाथार्थः ।। ५४ ॥ यैन्यूनत्वमधिकत्वं वेति तानाह| खोडणपमज्जवेलासु चेव ऊणाहिआ मुणेअवा।चोदगः-कुक्कुडअरुणपगासं परोप्परं पाणिपडिलेहा २५५ । प्रस्फोटनप्रमार्जनवेलास्वेव न्यूनाधिका मन्तव्या प्रत्युपेक्षणा, प्रस्फोटनैःप्रमार्जनैः कालेन चेति भावः, तत्र प्रस्फोटनादिभिन्यूनाधिकत्त्वं ज्ञायत एव, कालं त्वङ्गीकृत्य 'कुक्कुटअरुण मित्यादिना गाथार्द्धन 'एते तु अणाएसा' इत्यनेन च गाथासूत्रेणाह, अत्र च वृद्धसम्प्रदायः-कालेण ऊणा जो पडिलेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भण्णइ-को पडिलेहणाकालो ?, ताहे एगो भणति-जाहे कुक्कुडो वासति पडिक्कमित्ता पडिलेहिजउ, तो पट्टवेत्ता अज्झाइजउ १, अण्णो भणति-अरुणे उठिए २, अण्णो-जाहे पगासं जायं ३, अण्णो-पडिस्सए जाहे परोप्परं पञ्चइयगा दिस्संति ४, अण्णे | भणंति-जाहे हत्थे रेहाओ दिस्सति ५" ॥ एतेषां विभ्रमनिमित्तमाहदेवसिया पडिलेहा जं चरिमाएत्ति विन्भमो एसो। कुकुडगादिसिस्सा तत्थंधारंति ते(तो) सेसा ॥२५६॥ AKES Jain Education Inter For Private & Personal use only R-ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy