________________
HASHA
| धूणणा तिण्ह परेणं वहृणि वा घेत्तु एगओ धुणइ। खोडणपमजणासुं संकिय गणणं करि पमाई ॥२५१॥
धुननं त्रयाणां वाराणां परेण कुर्वतः, बहूनि वा वस्त्राणि गृहीत्वा एकतो धुनाति-युगपद्धनातीति, ‘प्रस्फोटनप्रमा-2 पार्जनासु च' प्रस्फोटनेषु-उक्तलक्षणेष्वेव प्रमार्जनेषु च-उक्तलक्षणेष्वेव 'शक्ति'इति शङ्कायां सत्यां गणनां कुर्यात्प्रमादी,
भावार्थो निदर्शित एवेति गाथार्थः ॥५१॥ न चोर्दादिविधाने सत्यनेकधा दोषवर्णनमनर्थकमित्येतदाह
उड्ढाइविहाणंमिवि अणेगहा दोसवण्णणं ए। परिसुद्धमणुट्ठाणं फलयंति निदरिसणपरं तु ॥२५२॥ ___ ऊर्ध्वादिविधाने सत्यपि 'उहूं थिर'मित्यादिना यदनेकधा दोपवर्णनमेतत्प्रत्युपेक्षणायां 'अणच्चाविय'मित्यादिना यदुक्तम् | लाएतत् किमित्याह-परिशुद्धमनुष्ठान-निरतिचारमेव फलदमिति निदर्शनपरम् , अन्यथा प्रक्रान्तफलाभावादिति गाथार्थः
॥ ५२ ॥ तथा चाह नियुक्तिकारःअणुणाइरित्तपडिलेहा अविवच्चासा उ अट्ट भंगाओ। पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २५३॥ I अन्यूना प्रस्फोटनादिभिः अनतिरिक्ता एभिरेव प्रत्युपेक्षणा-निरीक्षणादिक्रिया वेण्टिकाबन्धावसाना, उपलक्षणत्वात् | प्रत्युपेक्षणशब्दस्य, अविपर्यासा च-अविद्यमानपुरुषादिविपर्यासा चेति त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तथा चाह-'अष्टौ भङ्गा' इत्यष्टौ भङ्गकपदानि भवन्ति, अत्र प्रथमं पदम्-आद्यभङ्गरूपं यदुपन्यस्तमेव एतत् प्रशस्तं-मुक्त्य
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org