SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ प्रतिलेखनाद्वारम् ॥४१॥ पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं संकिअगणणोपगं कुज्जा ॥२४९॥ दारं ॥ प्रश्लथम् अघनग्रहणात् प्रलम्बम्-एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योल्लङ्घनादौ, करोति प्रमादमिति योगः, क्वेत्याह-प्रमाणे-प्रत्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्वा व्याचक्षते-प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थ वाह पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं । भूमिंकरलोलणया कड्डणगहणेकआमोसा ॥ २५० ॥ दारं ॥ प्रश्लथमघनमिति ग्रहणदेशेऽधनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह-विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा-पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनन् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे-सामान्येन वेण्टिकायाः ग्रहणेऽङ्गलित्रयग्राह्यमेकया गृह्णत इति, तथाऽत्र वृद्धसम्प्रदायः-एगामोसा मज्झे चित्तण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं चित्तव्यं तं एकाओ चेव गिण्हइत्ति गाथार्थः ॥५०॥ ४१॥ ___Jain Education indandal For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy