SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ * ॐ ॐ45 RSS | 'पुरुषोपधिविपर्यास' इति पुरुषविपर्यासो-गुरुं विहाय प्रत्याख्यानिन इत्यादिरूपः, उपधिविपर्यासस्तु प्रथमं बहुपरि-1 कादेः तदनु यथाकृतस्य, उपलक्षणत्वाच्चैतस्य पूर्वाहे प्रथमं भाजनानां तदनु वस्त्राणां अपराहे विपर्ययः, एष विपर्यासः, अयं च न कर्त्तव्य इति, अपवादमाह-सागारिके उपधौ तथा अनुचिते कुर्यादुपधिविपर्यासं, मा भूत् तत्र बहुमान इतरस्य वा सङ्क्लेश इति, एवं गुरोराभिग्राहिके सति आपृच्छयैव गुरुम् आभिग्राहिकसम्पदा प्रभवति सति गुरौ 'इतर' इत्यन्येषां प्रत्याख्यानिप्रभृतीनां प्रत्युपेक्षेत, अन्यथा 'वितथमिति वितथं प्रत्युपेक्षणं भवतीति गाथार्थः ॥६॥ उपसंहरन्नाह अप्पडिलेहिय दोसा आणाई अविहिणावि ते चेव। तम्हा उ सिक्खिअवा पडिलेहा सेविअवाय ॥२६२॥ दारं । अप्रत्युपेक्षिते उपधाविति गम्यते दोषाः आज्ञादयः-आज्ञाऽनवस्थादयः, अविधिनाऽपि प्रत्युपेक्षितेत एव दोषा इति, यस्मादेवं तस्माच्छिक्षितव्या प्रत्युपेक्षणेति, तदुपलक्षिता प्रमार्जनादिक्रिया, सेवितव्या च यथाऽऽगममिति गाथार्थः॥२॥ प्रतिद्वारगाथायां प्रत्युपेक्षणेति व्याख्यातमाद्यद्वारम् , अधुना द्वितीयद्वारमाह पडिलेहिऊण उवहिं गोसंमि पमजणा उ वसहीए । अवरण्हे पुण पढमं पमजणा पच्छ पडिलेहा ॥ २६३ ॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy