________________
श्रीपञ्चव.
प्रतिदिन क्रिया २
॥ ४४ ॥
Jain Education Inter
प्रत्युपेक्ष्योपधिं - मुखवस्त्रिकादिलक्षणं 'गोसे' प्रत्यूषसि तदनु प्रमार्जना तु वसतेरिति, अपराह्ने पुनः प्रथमं प्रमार्जनावसतेः प्रथमं प्रमार्जना पश्चात्प्रत्युपेक्षणोपधेरिति गाथार्थः ॥ ६३ ॥ तत्र -
वही मज्जिया वक्खेवविवजिएण गीएण । उवउत्तेण विवक्खे नायवो होइ अविही उ ॥ २६४ ॥ वसतिः– यतिनिवासलक्षणा प्रमार्जयितव्या प्रमाष्टव्या, किंविशिष्टेनेत्याह-व्याक्षेपविवर्जितेन - अनन्यव्यापारेण गीतार्थेन-सूत्रार्थविदा उपयुक्तेन मनसा 'विपक्षे' व्याक्षेपादौ ज्ञातव्या भवत्यविधिरेव प्रमार्ज्जनेऽपीति गाथार्थः ॥ ६४ ॥ सइ पहले मिउणा चोप्पडमाइरहिएण जत्तेणं । अविद्धदंडगेणं दंडगपुच्छेण नऽन्नेणं ॥ २६५ ॥ 'सदा' सर्वकालं 'पक्ष्मलेन' पक्ष्मवता 'मृदुना' अकठिनेन 'चोप्पडमादिरहितेन' स्नेहमलक्केदरहितेन 'युक्तेन' प्रमाणोपेतेन 'अविद्धदण्डकेन' विधिग्रन्थिबन्धेनेत्यर्थः दण्डकप्रमार्जनेन संयत लोकप्रसिद्धेन नान्येन - कचवरशोधना दिनेति गाथार्थः ॥ ६५ ॥ अप्रमार्जने दोषानाह
अपमजणंमि दोसा जणगरहा पाणिघाय मइलणया । पायपमज्जणउवही धुवणाधुवणंमि दोसा उ ॥ २६६ ॥
मार्जने दोषाः वसतेरिति गम्यते, के ? इत्याह- 'जनगर्दा ' लोकनिन्दा, प्राणिघातो रेणुसंसकतया, मालिन्यं पादा
For Private & Personal Use Only
वसतिप्रमार्जना
॥ ४४ ॥
www.jainelibrary.org