________________
-C496
श्रीपञ्चव. अनुयोगा- नुज्ञा ४
सम्यक्त्वं श्रुताच्चतत् | गा. 1१०२४-४१
॥१५४॥
च मोक्षबीज वर्तते, तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादि लिङ्गगम्यमेतत् शुभात्मपरिणामरूपं, जीवधर्म इति गाथार्थः ॥ २८ ॥ तस्मिन् सति सुखं ज्ञेयं-सम्यक्त्वे अकलुषभावस्य हन्दि जीवस्य-शुद्धाशयस्य, अनुबन्धश्च शुभः खलु तस्मिन् सति धर्मप्रवृत्तस्य 'भावेन' परमार्थेनेति गाथार्थः ॥२९ भूअस्थसदहाणं च होइ भूअथवायगा पायं । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥१०३०॥ जम्हा अपोरिसेअंनेगंतेणेह विजई वयणं । भूअथवायगं न य सवं अपहीणदोसस्स ॥१०३१॥ आह तओऽवि ण नियमा जायइ भूअत्थसदहाणं तु। जं सोऽवि पत्तपुबो अणंतसो सबजीवेहि॥१०३२॥
___णयअस्थि कोइ अन्नो एत्थं हेऊ अपत्तपुड्वोत्ति ।
जमणादौ संसारे केण समं णप्पडि (णं सद्धिं ण पडि ) जोगो ॥ १०३३ ॥ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु।निच्चं तब्भावाई कारणभावे अणाहेऊ ॥१०३४॥
तस्सवि एवमजोगा कम्मायत्ता य सवसंजोगा।
तंपुक्कोसर्टिईओ गंठिं जाऽणंतसो पत्तं ॥ १०३५॥ ण य एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं ?॥१०३६॥
|॥१५४॥
For Private & Personal use only
P
Jain Education inte
ow.jainelibrary.org