SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 964%* * ** एस्थ य अवंचिए ण हि वंचिजइ तेसु जेण तेणेसो। सम्मं परिक्खिअबो बुहेहिं मइनिउणदिट्ठीए ॥ १०२६ ॥ हैकल्लाणाणि अइहइं जाइं संपत्तमोक्खबीअस्स । सुरमणुएसु सुहाई नियमेण सुहाणुबंधीणि ॥१०२७॥ सम्मं च मोक्खवीअंतं पुण भूअत्थसदहणरूवं । पसमाइलिंगगम्मं सुहायपरिणामरूवं तु ॥ १०२८ ॥ तम्मि सइ सुहं नेअं अकलुसभावस्स हंदि जीवस्स। अणुबंधो असुहो खलु धम्मपवत्तस्स भावेण ॥ १०२९ ॥ एभिः कषादिभिर्यो न परिशुद्धस्त्रिभिरपि अन्यतरस्मिन् वा कषादौ न सुष्ठ निर्घ(ब)टितः, न व्यक्त इत्यर्थः, टूस तादृशो धर्मः-श्रुतादिः 'नियमाद्' अवश्यन्तया ' फले' स्वसाध्ये विसंवदति-न तत्साधयतीति गाथार्थः॥२४॥ एष चोत्तमो 'यद्' यस्मात् पुरुषार्थो वर्तते, 'अत्र' धर्मे वञ्चितः स नियमाद् वश्यते लोकः सकलेषु कल्याणेषु वक्ष्यमाणेषु, न सन्देहः, इत्थमेवैतदिति गाथार्थः ॥ २५ ॥ अत्र चावश्चितः सन् न हि वक्ष्यते तेषु कल्याणेषु येन हेतुना तेनैप सम्यग परीक्षितव्यः श्रुतादिधर्मः बुधैर्मतिनिपुणदृष्ट्या-सूक्ष्मबुद्ध्येति गाथार्थः॥ २६॥ कल्याणानि चात्र-विचारे यानि सम्प्राप्त|मोक्षबीजस्य प्राणिनः सुरमनुष्येषु सुखानि विचित्राणि नियमेन शुभानुबन्धीनि, न्याय्यत्वादिति गाथार्थः ॥२७॥ सम्यक्त्वं - C4% AAAA%CC * *** For Private & Personal Use Only X Jan Education in ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy