SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ लक्षणं श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५३॥ AGROCADAMROSAROSCORNX वज्झाणुट्ठाणेणं जेण न बाहिजई तयं नियमा। संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउत्ति॥१०२२॥ निर्मूढ़ जीवाइभाववाओ बंधाइपसाहगो इहं तावो। एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥१०२३॥ | पादच सम्यग् धर्मविशेषः पारमार्थिकः यत्र ग्रन्थरूपे कपच्छेदतापपरिशुद्ध:-त्रिकोटिदोषवर्जितः वर्ण्यते, सम्यक् नियूंढमेवंविधं गा. भवति ग्रन्थरूपं, तच्चोत्तमश्रुतादि, उत्तमश्रुतं-स्तवपरिज्ञा इत्येवमादीति गाथार्थः ॥ २०॥ कषादिस्वरूपमाह-प्राणवधा १०१८-२३ दीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शास्त्रे, ध्यानाध्ययनादीनां यश्च विधिस्तत्रैव, एष धर्मकषो|| वर्तत इति गाथार्थः ॥ २१॥'बाह्यानुष्ठानेन' इतिकर्तव्यतारूपेण येन न बाध्यते तद्' विधिप्रतिषेधद्वयं नियमात्, सम्भवति चैतत्परिशुद्ध-निरतिचार, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो वा धर्माच्छेद इति गाथार्थः ॥ २२ ॥ जीवादिभावषादः-पदार्थवादः बन्धादिप्रसाधकः' बन्धमोक्षादिगुणः इह ताप उच्यते, एभिः कषादिभिः सुपरिशुद्धः सन् धर्मः श्रुसानुष्ठानरूपः धर्मस्वमुपैति, सम्यग्भवतीति गाथार्थः ॥ २३ ॥ एपहिं जो न सुद्धो अन्नयरंमि उ ण सुट्ठ निव्वडिओ। ॥१५३॥ __ सोतारिसओ धम्मो नियमेण फले विसंवयह ॥ १०२४ ॥ एसो उ उत्तमो जं पुरिसत्यो इत्थ वंचिओ नियमा। वंचिजइ सयलेसुं कल्लाणेसुं न संदेहो ॥१२०५॥ Jain Education inte For Private & Personal Use Only P leaw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy