SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ OGRESS चिरप्रव्रजितं वन्दते 'अर्हन' केवली यावद्भवत्यनभिज्ञःस चिरप्रवजितः, जानानो धर्मतामेना-व्यवहारगोचरामिति गाथार्थः ॥ १६ ॥ यद्येवं कः प्रकृतोपयोग इत्याह-अत्र तु ' जिनवचनाद्' 'भासन्तो होती'त्यादेः सूत्रात् सूत्राशा-1 |तनायां दोषबहुलत्वात् कारणाद् भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति ‘कृतिकर्म ' वन्दनं नेतरस्येति गाथार्थः ॥ १७ ॥ व्याख्येयमाहवक्खाणेअवं पुण जिणवयणं णंदिमाइ सुपसत्थं । जं जम्मि जम्मि कालेजावइअं भावसंजुत्तं ॥१०१८॥ सिस्से वा णाऊणं जोग्गयरे केइ दिठिवायाई । तत्तो वा निजूढं सेसं ते चेव विअरंति ॥ १०१९॥ | व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत्, नन्द्यादि सुप्रशस्त-संवेगकारि यत् यस्मिन् यस्मिन् काले यावत प्रचरति 'भावसंयुक्तं' भावार्थसारमिति गाथार्थः॥ १८॥ शिष्यान् वा ज्ञात्वा योग्यतरान् कांश्चन दृष्टिवादादि, व्याख्यानयितव्यम्, ततो वा-दृष्टिवादादेः ' नियूंढम्'आकृष्टं शेष नन्द्यादि, त एव योग्याः वितरन्ति-तदन्येभ्यो ददतीति गाथार्थः ॥ १९ ॥ नियूंढलक्षणमाहसम्म धम्मविसेसो जहि कसछेअतावपरिसुद्धो। वणिजइ निजूढं एवंविहमुत्तमसुआइ ॥ १०२० ॥ पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मकसो ॥१०२१॥ Jain Education Inter For Private & Personal Use Only Trawarjainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy