SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९१ ॥ Jain Education In 'पीठादिधरः' कल्पपीठनिर्युक्तिज्ञाता अनुवर्त्तकश्च सामान्येन योग्यः, स्वलब्धेरिति गाथार्थः ॥ २६ ॥ अस्यैव विहारविधिमाहएसोऽवि समं गुरुणा पुढो व गुरुदत्तजोग्ग परिवारो । विहरइ तयभावम्मी विहिणा उ समत्तकप्पेणं ॥ १३२७॥ जाओ अ अजाओ अ दुविहो कप्पो उ होइ णायवो । ramasa अदुविहो समत्तकप्पो अ असमत्तो ॥ १३२८ ॥ गीअत्थ जायकप्पो अग्गीओ खलु भवे अजाओ उ । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥ १३२९ ॥ उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं आहेण ण होइ आहवं ॥ १३३० ॥ हवइ समत्ते कप्पे कयम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेहंपि ॥ १३३१ ॥ 'एषोऽपि ' स्वलब्धिमान् समं गुरुणा पृथग् वा गुरोः गुरुदत्तयोग्यपरिवारः सन् विहरति, तदभावेऽपि गुरुदत्तपरिवाराभावेऽपि विधिनैव समाप्तकल्पेन विहरतीति गाथार्थः ॥ २७ ॥ समाप्तकल्पाभिधित्सयाऽऽह-जातश्चाजातश्च द्विविधः कल्पस्तु भवति ज्ञातव्यः, 'कल्पो' व्यवस्थाभेदः, एकैकोऽपि च द्विविधः - समाप्तकल्पोऽसमाप्तकल्पश्चेति गाथार्थः ॥ २८ ॥ 'गीतार्थो' गीतार्थयुक्तो जातकल्पः, व्यक्ततया निष्पत्तेः, अगीतार्थः खलु -अगीतार्थयुक्तो भवेदजातस्तु, अव्यक्तत्वेनाजा तत्वात्, पञ्चकं साधूनां समाप्तकल्पः, तन्त्र्यूनः सन् भवत्यसमाप्त कल्प इति गाथार्थः ॥ २९ ॥ को दोष इत्याह - ऋतुबद्धे एषा कल्पव्यवस्था, वर्षासु तु सप्त साधवः समाप्तः तत्र्यून इतर :- असमाप्त कल्पः, तत्फलमाह - असमाप्ताजातानां साधूनाम् ओघेन न For Private & Personal Use Only जाताजातादिकल्पः ॥ १९१ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy