SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ROCALCREACOCCA भवत्याभाव्यं नाम किञ्चिदिति गाथार्थः॥३०॥ भवति समाप्ते कल्पे कृते सति आभाव्यम् , अन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि गीतार्थागीतार्थयोरपि गाथार्थः ॥ ३१ ॥ साध्वीमधिकृत्य स्वलब्धियोग्यतामाहवइणीवि गुणगणेणंजा अहिआ होइ सेसवइणीणादिक्खासुआइणा परिणया य जोगासलद्धीए॥१३३२॥ __ व्रतवत्यपि गुणगणेन या अधिका भवति ‘शेषव्रतवतीभ्यः' साध्वीभ्य इत्यर्थः, दीक्षाश्रुतादिना परिणता च योग्या | स्वलब्धेः, एवंभूतेति गाथार्थः ॥ ३२॥ केइण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं।जसबमेव पायं लहुसगदोसा य णिअमेणं॥१३३३ ॥ तं च ण सिस्सिणिगाओ उचिए विसयम्मि होइ उवलद्धी। कालायरणाहिं तह पत्तंमि ण लहुत्तदोसावि ॥ १३३४ ॥ जायसमत्तविभासा बहुतरदोसा इमाण कायवा।सुत्ताणुसारओ खलु अहिगाइ कयं पसंगेणं ॥१३३५॥ | केचनाभिदधति स्वलब्धिन भवति व्रतवतीनां, कुत इत्याह-गुरुपरीक्षितं तासां 'यत्' यस्मात् सर्वमेव प्रायो वस्त्रादि, तथाऽल्पत्वदोषाश्च नियमेन भवन्ति तासामिति गाथार्थः ॥ ३३ ॥ तच्च न यत्केचनाभिदधति, कुत इत्याह-शिष्यादौ दी भिक्षादावुचिते विषये भवत्येव स्वलब्धिः, न तु न भवति, कालाचरणाभ्यां तथा भवति परिणते वयसि, आचरितमेतत् , RROCR-COCK- Jan Education in For Private & Personal use only अ w w.jainelibrary.org "
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy