SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ निश्चितसूत्रायता अनुयोग विधिः श्रीपञ्चव ः शेषाणामपि सिद्धान्तानां करोति, तथाविधलोकं प्रति सिद्धान्तमिति गाथार्थः ॥ ४८ ॥ तथा अविनिश्चितः समये न अनुयोगा- ४ सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, ततश्चाविषयप्रयोगतोऽनयोः-उत्सर्गापवादयोस्तथाविधः स्वपरविनाशको नियमात्, नुज्ञा ४ कूटवैद्यवदिति गाथार्थः ॥४९॥ 'तत्' तस्मात्तस्यैव-अधिकृतानुयोगधारिणो हितार्थ परलोके तथा तच्छिष्याणां भाविनाम अनुमोदकानां च तथाविधाज्ञप्राणिनां तथाऽऽत्मनश्च हितार्थ आज्ञाराधनेन धीरो गुरुः योग्याय विनेयाय ॥१४४॥ अनुजानाति एवं' वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः॥५०॥ | तिहिजोगम्मि पसत्थे गहिए काले निवेइए चेव । ओसरणमह णिसिज्जारयणं संघट्टणं वेव ॥९५१॥ तत्तोपवेइआए उवविसइ गुरू उणिअनिसिजाए। पुरओअठाइ सीसोसम्ममहाजायउवकरणो॥९५२॥| तिथियोगे प्रशस्ते सम्पूर्णशुभादौ गृहीते काले विधिना निवेदिते चैव गुरोः समवसरणम्, अथ निषद्यारचनम्, उचितभूमावक्षगुरुनिषद्याकरणमित्यर्थः, 'सवाट्टनं चैव' अनिक्षेप इति गाथार्थः ॥५१॥ ततः' तदनन्तरं रचकेन साधुना प्रवेदितायां' कथितायां वसत्यामुपविशति गुरुः-आचार्य एव, न शेषसाधवः, क्वेत्याह-निजनिषद्यायां, या तदर्थमेव रचितेति, पुरतश्च शिष्यः तिष्ठति प्रक्रान्तः सम्यग्-असम्भ्रान्तः 'यथाजातोपकरणों' रजोहरणमुखवस्त्रिकादिधर इति गाथार्थः ॥५२॥ पहिति तओ पोत्तिं तीए अससीसगं पुणो कायं । पारस बंदण संदिस सज्झायं पठुवामोत्ति ॥९५३॥ EXERCRASAGAR ॥१४॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy