SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ *** श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१६॥ CUSSBASIS ण विसिट्टकज्जभावो अणईअविसिटुकारणत्ताओ। तापशुद्ध्य शुद्धी एगंतऽभेअपक्खे निअमा तह भेअपक्खे अ॥ १०८७ ॥ पिंडो पडोव ण घडो तप्फलमणईअपिंडभावाओ। तयईअत्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥16 एवंविहो उ अप्पा मिच्छत्ताईहिँ बंधई कम्मं । सम्मत्ताईएहि उ मुच्चइ परिणामभावाओ ॥ १०८९ ॥ ___ 'जीवादिभाववादः' जीवाजीवादिपदार्थवादः यः कश्चित् दृष्टेष्टाभ्यां-वक्ष्यमाणाभ्यां न खलु विरुद्धः, अपि तु युक्त एव, 'बन्धादिसाधकः तथा' निरुपचरितबन्धमोक्षव्यञ्जकः 'अत्र' श्रुतधर्मे एष भवति ताप इति गाथार्थः॥ ८॥ एतेन यो विशुद्धः-जीवादिभाववादेन स खलु तापेन भवति शुद्धः, स एव नान्य इति । एतेन वाऽशुद्धः सन् 'शेषयोरपि' कषच्छेदयोस्तादृशो ज्ञेयः-न तत्त्वतः शुद्ध इति गाथार्थः॥८१ ॥ इहैवोदाहरणमाह-सदसद्रूपे जीवे, स्वरूपपररूपाभ्यां, नित्यानित्याद्यनेकधम्मिणि च, द्रव्यपर्यायाभिधेयपरिणामाद्यपेक्षया, यथा 'सुखबन्धादयः' सुखादयोऽनुभूयमानरूपा बन्धादयोऽभ्युपगताः 'युज्यन्ते' घटन्ते, न 'अन्यथा' अन्येन प्रकारेण नियमाद् युज्यन्त इति गाथार्थः ॥१६॥ ॥ ८२॥ एतदेवाह-'सतो' विद्यमानस्य 'स्वरूपेण' आत्मनियतेन, 'पररूपेण' अन्यसम्बन्धिना तथाऽसतः स्वरूपेणैवाविद्यमानस्य, न च स्वसत्त्वमेवान्यासत्त्वम्, अभिन्ननिमित्तत्वे सदसत्त्वयोविरोधात्, तथाहि-सत्त्वमेवासत्त्वमिति व्याहतं, न च तत्तत्र नास्ति, स्वसत्त्ववदसत्त्वे तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्टं भवति, अन्य NROCHOCOCCCCCRECORDCROREOGA Jan Education inte For Private & Personal use only el ainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy