SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ -SAMACHAMACHAR विशेषतः॥१॥” तथा कन्दप्पादिकरणं भ्रतक्षेपादिना, तथाऽसभ्यवचनाभिधानं च-ब्रह्मघातकोऽहमित्यादि, एवं किल तवेदनीयकर्मक्षय इति गाथार्थः॥७८॥ तथा अन्यधार्मिकाणां' तीर्थान्तरीयाणामुच्छेदो-विनाशः, यथोक्तम्"अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥" इति । तथा भो. जनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय, एतत्पापं-पापहेतुत्वाद्वाह्यमनुष्ठानमशोभनमिति गाथार्थः ॥ ७९ ॥ इहैव तापविधिमाह जीवाइभाववाओ जो दिखूढाहिं णो खल्लु विरुद्धो। बंधाइसाहगो तह एत्थ इमो होइ तावोत्ति ॥१०८० ॥६ है एएण जो विसुद्धो सो खल्लु तावेण होइ सुद्धोत्ति। एएणवा असुद्धो सेसेहिवि तारिसो नेओ॥१०८१ ॥ है संतासंते जीवे णिच्चाणिञ्चायणेगधम्मे अ।जह सुहबंधाईआ जुजंति न अण्णहा निअमा ॥ १०८२ ॥ संतस्स सरूवेणं पररूवेणं तहा असंतस्स । हंदि विसिट्टत्तणओ होति विसिट्टा सुहाईआ ॥ १०८३ ॥? इहरा सत्तामित्ताइभावओ कह विसिट्टया एसिं?। तयभावम्मि तयत्थे हन्त पयत्तो महामोहो॥ १०८४ ॥ निच्चो वेगसहावो सहावभूअम्मि कह णु सो दुक्खे ?। तस्सुच्छेअनिमित्तं असंभवाओ पयटिज्जा ॥१०८५॥ एगंतानिच्चोऽवि अ संभवसमणंतरं अभावाओ । परिणामहेउविरहा असंभवाओ उतस्स त्ति ॥१०८६॥ SANSARGANISARGAGACANCY Jain Education Internal For Private & Personal Use Only HANwainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy