SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ शुद्धी श्रीपञ्चव. |जह देवाणं संगीअगाइकजम्मि उज्जमो जइणो। कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥१०७८॥ छेदशुद्ध्यअनुयोगातह अन्नधम्मिआणं उच्छेओ भोअण गिहेगऽपणं । असिधाराइ अएअंपावं बझं अणुटाणं ॥१०७९॥| नुज्ञा ४ < सदाऽप्रमत्ततया हेतुभूतया 'संयमयोगेषु' कुशलव्यापारेषु 'विविध[प्र]भेदेषु' अनेकप्रकारेषु या 'धाम्मिकस्य' साधोः13 ॥१६०॥ वृत्तिः' वर्तना एतद्वाह्यमनुष्ठानमिहाधिकृतमिति गाथार्थः॥ ७२ ॥ एतेन' अनुष्ठानेन न बाध्यते, सम्भवति च वृद्धिं याति 'तद्वितयमपि' विधिप्रतिषेधरूपं नियमेन, 'एतद्वचनेन' यथोदितानुष्ठानोक्त्या शुद्धो य आगमः स छेदेन शुद्ध इति गाथार्थः ॥ ७३ ॥ इहैवोदाहरणमाह-यथा पञ्चसु समितिषु-ईर्यासमित्यादिरूपासु तिसृषु च गुप्तिषु-मनोगुप्त्या-18 |दिषु अप्रमत्तेन सता सर्वमेवानुष्ठानं कर्त्तव्यं 'यतिना' साधुना, सदा कायिकाद्यपि, आस्तां तावदन्यदिति गाथार्थः॥७॥ तथा-ये खलु प्रमादजनकाः परम्परया वसत्यादयः, आदिशब्दात स्थानदेशपरिग्रहः, तेऽपि वजेनीया एव, सवेथा 'मधुकरवृत्त्या' गृहिकुसुमपीडापरिहारेण तथा पालनीय एवात्मा, नाकाले त्याज्य इति गाथार्थः ॥७५ ॥ अत्र व्यतिरेक-18 माह-यत्र तु प्रमत्ततया हेतुभूतया 'संयमयोगेषु' संयमव्यापारेषु विविधभेदेषु' विचित्रेष्वित्यर्थः नो 'धार्मिकस्य'। तथाविधयतेः 'वृत्तिः' वत्तंना अननुष्ठानं वस्तुस्थित्या तद्भवति.तत्कार्यासाधकत्वादिति गाथार्थः॥७६॥ एतेन-अनुष्ठानेन बाध्यते सम्भवति च वृद्धिमुपगच्छति च तदद्वयं' विधिप्रतिषेधरूपं न नियमेन, 'एतद्वचनोपेतः' इत्थंविधानुष्ठानवचनेन ॥१६॥ (चनः)अन्यः आगमः स छेदेन-प्रस्तुतेन न शुद्ध इति गाथार्थः ॥७७॥अत्रैवोदाहरणमाह-यथा देवानां सङ्गीतकादिनिमित्तमुद्यमो 'यते' प्रवजितस्य, यथोक्तम्-"सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः । तत्रीत्यर्थमतो यत्नः, तत्र कार्यो|8 ACCAKACA Jan Education Intern कन For Private & Personal Use Only Ki .jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy