________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ ११९ ॥
Jain Education Internat
| परिशातादि वा 'पिण्डार्थम् ' आहारनिमित्तं करोति मूलकम्मैव, साधुसमुत्था 'एते' अनन्तरोदिता भणिता उत्पादनादोषा इति गाथार्थः ॥ ६० ॥ उक्ता उत्पादनादोषाः, एषणादोषानाह
| एसण गवेसणऽपणेसणा य गहणंच होंति एगट्टा । आहारम्मिह पगया तीऍ य दोसा इमे हुंति ॥७६१ ॥ पण मेपणा, एवं गवेषणा अन्वेषणा च ग्रहणं चेति भवन्त्येकार्थाः एते शब्दा इति, सा चाहारस्येह प्रकृता, 'तस्याश्च' एषणाया दोषाः दश भवन्ति, वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ६१ ॥
ice after णिक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय त्ति छड्डि एसणदोसा दस भवंति ॥ ७६२ ॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुद्गाइणा उ जं जुत्तं । णिक्खित्तं सच्चित्ते पिहिअं तु फलाइणा थइअं ॥ ७६३ ॥
मत्तगगयं अजोग्गं पुढवाइसु छोटु देइ साहरिअं । दायग बालाईआ अजोग बीजाइ उम्मीसं ॥७६४ ॥ अपरिणयं दव्वं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं वसाइणा छद्दिअं तु परिसाडणावंतं ॥ ७६५ ॥
For Private & Personal Use Only
एषणा
दोषाः
॥ ११९ ॥
www.jainelibrary.org