SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११९ ॥ Jain Education Internat | परिशातादि वा 'पिण्डार्थम् ' आहारनिमित्तं करोति मूलकम्मैव, साधुसमुत्था 'एते' अनन्तरोदिता भणिता उत्पादनादोषा इति गाथार्थः ॥ ६० ॥ उक्ता उत्पादनादोषाः, एषणादोषानाह | एसण गवेसणऽपणेसणा य गहणंच होंति एगट्टा । आहारम्मिह पगया तीऍ य दोसा इमे हुंति ॥७६१ ॥ पण मेपणा, एवं गवेषणा अन्वेषणा च ग्रहणं चेति भवन्त्येकार्थाः एते शब्दा इति, सा चाहारस्येह प्रकृता, 'तस्याश्च' एषणाया दोषाः दश भवन्ति, वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ६१ ॥ ice after णिक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय त्ति छड्डि एसणदोसा दस भवंति ॥ ७६२ ॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुद्गाइणा उ जं जुत्तं । णिक्खित्तं सच्चित्ते पिहिअं तु फलाइणा थइअं ॥ ७६३ ॥ मत्तगगयं अजोग्गं पुढवाइसु छोटु देइ साहरिअं । दायग बालाईआ अजोग बीजाइ उम्मीसं ॥७६४ ॥ अपरिणयं दव्वं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं वसाइणा छद्दिअं तु परिसाडणावंतं ॥ ७६५ ॥ For Private & Personal Use Only एषणा दोषाः ॥ ११९ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy