________________
शतिं वक्षितं निक्षिप्तं पिहितं संहृतं दायकम् उन्मिभं अपरिणतं लिप्तं छर्दितमित्येते एषणादोषाः दश भवन्तीति गाथासमासार्थः ॥६२॥ व्यासार्थमाह-कर्मादि शङ्कितमेतत् (कर्मादि शकते तत् ), यदेव शङ्कितं तद् गृह्णतः तदेवापद्यत . इत्यर्थः, अक्षितं उदकादिना तु यद्युक्तं मण्डकादि, निक्षिप्तं सजीवादौ सचित्ते मिश्रे च, पिहितं तु फलादिना स्थगित,
पुष्पफलादिनेति गाथार्थः॥६॥ मात्रकगतमयोग्यं कुथितरसादि पृथिव्यादिषु कायेषु क्षिप्त्वा ददातीत्येतत्संहृतं, दायका 'बालादयो' बालवृद्धादयःअयोग्या दानग्रहणं प्रति, 'बीजाधुन्मिश्र' वीजकन्दादियुक्तमुन्मिश्रमुच्यत इति गाथार्थः॥६४॥अ
परिणतं द्रव्यमेव सजीवमित्यर्थः, भावो वा द्वयोः सम्बन्धिनो दाने एकस्य दातुरपरिणतः, दानं समक्षयोरेवेत्यनिसृष्टाझेदः, सालिप्तं वसादिना गर्हितद्रव्येण, छर्दितं तु परिशातनावद्देयमिति गाथार्थः ॥६५॥
एवं बायालीसं गिहिसाहुभयसमुब्भवा दोसा । पंच पुण मंडलीए णेआ संजोअणाईआ ॥ ७६६ ॥ । 'एवम्' उक्तेन प्रकारेण द्विचत्वारिंशत्सङ्ख्या गृहिसाधूभयसमुद्भवा-एतत्प्रभवाः दोषाः पिण्डस्य, पञ्च पुनर्मण्डल्यां उपविष्टस्य ज्ञेयाः दोषाः संयोजनाद्या इति गाथार्थः ॥ ६६ ॥ ॥ एतानेवाहसंजोअणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे सवाहिरभंतरा पढमा ॥ ७६७ ॥ बत्तीसकवल माणं रागदोसेहिं धूमइंगालं । वेआवच्चाईआ कारणमविहिम्मि अइयारो ॥ ७६८ ॥ दारं
Jain Education Interi
For Private & Personal Use Only
www.jainelibrary.org