SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ गब्भपरिसाडणाइ व पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एए भणिआ उप्पायणादोसा ॥७६०॥ धात्री दूती निमित्तं आजीवः वनीपकश्चिकित्सा चक्रोधोमानो माया लोभश्च भवन्ति दशैते उत्पादनादोषा इति गाथासमासार्थः ॥५४॥ पूर्व पश्चात्संस्तवो विद्या मन्त्रश्च चूर्णयोगश्च उत्पादनायाः सम्बिन्धिन एते दोषाः षोडशमो दोषो मूलकर्म चेति गाथासमासार्थः ॥ ५५॥ व्यासार्थ त्वाह-'धात्रीत्व'मिति बालमधिकृत्य मजनादिधात्रीभावं करोति कश्चिसाधुः, व्यञ्जन (साधुव्यंजनः) पिण्डाथै-भोजननिमित्तं, तथैव 'दूतीत्वं' दुहित्रादिसंदेशनयनलक्षणं, तीतादिनिमित्तं वा कथयति पिण्डनिमित्तमेव, जात्यादि वाऽऽजीवति तत्कर्मप्रशंसादिना, आदिशब्दाच्छिल्पादिपरिग्रह इति गाथार्थः॥५६॥ यो यस्य शाक्यभिक्ष्वादेः कश्चिद्भक्तः उपासकादिः 'वनति' संभजते सेवते तं तत्प्रशंसनेनैव, 'भुञ्जते चित्रकर्मस्थिता इवे' त्येवं शाक्यभिक्ष्वादि प्रशंसति वा। 'आहारार्थम्' आहारनिमित्तं करोति वा मूढश्चारित्रमोहेन सूक्ष्मेतरां चिकित्सा, तत्र सूक्ष्मा वैद्यसूचनादि बादरा प्रतीतेति गाथार्थः ॥५७॥ क्रोधफलसम्भावनाप्रत्युत्पन्नः सन् ज्ञातो भवति क्रोधपिण्डस्तु, क्षपकर्षरिव, गृहिणः करोत्यभिमानं दानं प्रतीति मानपिण्डः, सेवतिकासाधोरिव, मायया दापयति तथा वेषपरावर्तादिनेति मायापिण्डः, चेल्लकस्येवेति गाथार्थः ॥ ५८ ॥ अतिलोभात् पर्यटत्याहारार्थमिति लोभपिण्डः, सिंहकेसरकयतेरिव, आहारार्थमेव 'संस्तवं' परिचयं द्विविधं करोति, पूर्वपश्चाद्भेदेन, एवमाहारार्थमेव प्रयुङ्क्ते विद्यां मन्त्रचूर्णे च योगं च, तत्र देवताधिष्ठितोऽक्षरविन्यासो विद्या, देवाधिष्ठितस्तु मन्त्रः, चूर्णः पादलेपादिः, योगो वशीकरणादीति गाथार्थः ॥ ५९॥ गर्भ RECAURUSHOC ALCCASSES Jan Education Intern For Private & Personal Use Only (Lall www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy