SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्पादनादोषाः * श्रीपशव. प्राभृतिका तथाऽध्यवपूरक उक्तलक्षणो 'अविशोधिरिति' अविशोधिकोटी-उद्धरणाद्यनहां, विशोधिकोटिर्भवेच्छेषा, MARIौदेशिकादिरूपा उद्धरणाहेति गाथार्थः ॥ ५२ ॥ उक्ता उद्गमदोषाः, उत्पादनादोषानाहनावस्तु ३ उप्पायण संपायण निव्वत्तणमो अहुंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे होति ॥७५३॥ IPI 'उत्पादने ति उत्पादनमुत्पादना, एवं सम्पादना निवर्तना चेति भवन्त्येकार्था एते शब्दा इति, सा चाहारस्येह-अधि-| ॥११८॥ कारे प्रकृता, तस्याश्चोत्पादनायाः सम्बन्धिनो दोषाः एते भवन्ति-वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ५३॥ धाई दूइ निमित्ते आजीव वणिमगे तिगिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए ॥७५४॥ पुत्विं पच्छा संथव विजा मंते अ चुण्णजोगे अ । उप्पायणाएँ दोसा सोलसमे मूलकम्मे अ॥७५५॥1 धाइत्तणं करेई पिंडत्थाए तहेव दूइत्तं । तीआइनिमित्तं वा कहेइ जायाइ वाऽऽजीवे ॥ ७५६ ॥ | जो जस्स कोइ भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो सुहुमेअरतिगिच्छं ॥७५७ ॥ कोहप्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ। गिहिणो कुणइभिमाणं मायाएँ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारट्टा य संथवं दुविहं । कुणइ पउंजइ विजं मंतं चुण्णं च जोगं च ॥७५९ ॥ * * * * Jain Education Inter For Private & Personal Use Only W w w.jainelibrary.org |
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy