________________
उत्पादनादोषाः
*
श्रीपशव. प्राभृतिका तथाऽध्यवपूरक उक्तलक्षणो 'अविशोधिरिति' अविशोधिकोटी-उद्धरणाद्यनहां, विशोधिकोटिर्भवेच्छेषा, MARIौदेशिकादिरूपा उद्धरणाहेति गाथार्थः ॥ ५२ ॥ उक्ता उद्गमदोषाः, उत्पादनादोषानाहनावस्तु ३ उप्पायण संपायण निव्वत्तणमो अहुंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे होति ॥७५३॥
IPI 'उत्पादने ति उत्पादनमुत्पादना, एवं सम्पादना निवर्तना चेति भवन्त्येकार्था एते शब्दा इति, सा चाहारस्येह-अधि-| ॥११८॥
कारे प्रकृता, तस्याश्चोत्पादनायाः सम्बन्धिनो दोषाः एते भवन्ति-वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ५३॥ धाई दूइ निमित्ते आजीव वणिमगे तिगिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए ॥७५४॥ पुत्विं पच्छा संथव विजा मंते अ चुण्णजोगे अ । उप्पायणाएँ दोसा सोलसमे मूलकम्मे अ॥७५५॥1 धाइत्तणं करेई पिंडत्थाए तहेव दूइत्तं । तीआइनिमित्तं वा कहेइ जायाइ वाऽऽजीवे ॥ ७५६ ॥ | जो जस्स कोइ भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो सुहुमेअरतिगिच्छं ॥७५७ ॥
कोहप्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ।
गिहिणो कुणइभिमाणं मायाएँ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारट्टा य संथवं दुविहं । कुणइ पउंजइ विजं मंतं चुण्णं च जोगं च ॥७५९ ॥
*
*
*
*
Jain Education Inter
For Private & Personal Use Only
W
w w.jainelibrary.org |