________________
एकत्वमावना
श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां
मेघा
॥२०॥
AAAAACARECRACCOCA
स्तोकः' सप्तप्राणमानः, 'ततोऽपि च' स्तोकात् 'मुहूर्तः' द्विघटिककाल एभिः' मुहूत्तैः पौरुष्यः, 'ताभिरपि' पौरुषीभिः निशादि' निशादिवसादि जानाति सूत्राभ्यासत इति गाथार्थः ॥ ९९ ॥अतः उपयोगात् सूत्राभ्यासगर्भात् सदैवासावमूढलक्षतया कारणेन दोषमप्राप्नुवन्-निरतिचारः सन् करोति 'कृत्यं' विहितानुष्ठानमविपरीतमिति गाथार्थः ॥ १४००॥ मेघादिच्छन्नेषु विभागेषु 'उभयकालं' प्रारम्भसमाप्तिरूपम् अथवोपसर्गे-दिव्यादौ प्रेक्षादावुपकरणस्य भिक्षापथोः औचित्येन जानाति कालं योग्य, विना छाययेति गाथार्थः॥१॥ एकत्वभावनामभिधातुमाहएगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा । भावइ छिण्णममत्तो तत्तं हिअयम्मि काऊणं ॥१४०२॥
एगो आया संजोगिअं तुऽसेसं इमस्स (पिमं तु) पाएणं । दुक्खणिमित्तं सवं मोत्तुं (एयं) मज्झत्थभावं तु ॥ १४०३ ॥ इय भाविअपरमत्थो समसुहदुक्खोऽबहीअरो होइ। तत्तो अ सो कमेणं साहेइ जहिच्छिअं कजं ॥ १४०४ ॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा । सजइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥ १४०५ ॥ दारं ॥
॥२०॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org