SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ एकत्वभावनां तथाऽसौ-यतिगुर्वादिषु दृष्ट्यादिपरिहाराद्-दर्शनालापपरिहारेण 'भावयति' अभ्यस्यति छिन्नममत्त्वः सन् तत्त्वं हृदये कृत्वा वक्ष्यमाणमिति गाथार्थः ॥२॥ एक आत्मा तत्त्वतः, संयोगिकं त्वशेषमप्येतदेहादि प्रायेण, दुःखनिमित्तं सर्वमेतद्धि वस्तु, मध्यस्थभावो यस्य सर्वत्रेति गाथार्थः॥३॥ 'इय' एवं भावितपरमार्थः सन् समसुखदुःखो मुनिरबहिश्चरो भवति, आत्माराम इत्यर्थः, ततश्च असौ क्रमेण अवदायमा(तम)नाः साधयति यथेष्ट कार्य, चारित्ररूपमिति गाथार्थः॥४॥ एकत्वभावनया भाव्यमानया न कामभोगयोः, तथा गणे शरीरे वा 'सज्यते' सङ्गं गच्छति, एवं वैराग्यगतः सन् स्पृशत्यनुत्तरं करणं-प्रधानयोगनिमित्तमिति गाथार्थः॥ ५॥ बलभावनामाहइअ एगत्तसमेओ सारीरं माणसं च दुविहंपि । भावइ बलं महप्पा उस्सग्गधिइसरूवं तु॥१४०६॥ पायं उस्सग्गेणं तस्स ठि(धि)ई भावणाबला एसो। संघयणेवि हु जायइ इण्हि भाराइबलतुल्लो ॥१४०७॥ सइ सुहभावेण तहा जंता सुहभावथिजरूवा उ । एत्तो च्चिअ कायवा धिई णिहाणाइलाभेव ॥ १४०८॥ धिइबलणिबद्धकच्छो कम्मजयट्ठाएँ उज्जओ मइमं । सवत्था अविसाई उवसग्गसहो दढं होइ ॥ १४०९ ॥ दारं ॥ 14 एवमेकत्वभावनासमेतः सन् शारीरं मानसं च द्विविधमप्येतद् भावयति वलं महात्माऽसौ कायोत्सर्गधृतिस्वरूपं -SACROKARMECCAMECOUGC Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy