________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥ २०१ ॥
Jain Education Inters
यथासङ्ख्यमिति गाथार्थः ॥ ६ ॥ प्रायः कायोत्सर्गेण तस्य यतेः स्थि(धृतिः, भावना बलाच्चैप - कायोत्सर्गः, संहननेऽपि सति जायते इदानीं भारादिबलतुल्यः, शक्तौ सत्यामप्यभ्यासतो भारवहनिदर्शनादिति गाथार्थः ॥ ७ ॥ सदा शुभभावेन तथा तस्य स्थितिरिति वर्त्तते, 'यद्' यस्मादेवं तत् शुभभावस्थैर्यरूपा अत एव स्थितिसम्पादनार्थं कर्त्तव्या धृतिस्तेन, निधानादिलाभ इवेष्टसिद्धेरिति गाथार्थः ॥ ८ ॥ धृतिबलनिबद्धकक्षः सन् कर्म्मजयार्थमुद्यतो मतिमानेष सर्वत्राविषादी भावेनोपसर्गसहो दृढम् - अत्यर्थ भवतीति गाथार्थः ॥ ९ ॥ चरमभावनामभिधाय विशेषमाहसवासु भावणासुं एसो उ (य) विही उ होइ ओहेणं । एत्थं चसदगहिओ तयंतरं चेव केइति ॥१४१०॥ सर्वासु भावनासु अनन्तरोदितासु एष च विधिस्तु वक्ष्यमाणो भवत्योघेन, अत्र चशब्दगृहीतो द्वारगाथायां तदन्तरं - विध्यन्तरमेव केचनेति गाथार्थः ॥ १० ॥
traforesaat गच्छे ठिअ कुणइ दुविह परिकम्मं । आहारोव हिमासु ताहे पडिवज्जई कप्पं ॥ १४११ ॥
जिनकल्पिक प्रतिरूपी - तत्सदृशो गच्छ एवं स्थितः सन् करोति द्विविधं परिकर्म्म - बाह्यमान्तरं च आहारोपध्यादिषु विषयेषु ततस्तत्कृत्वा प्रतिपद्यते कल्पमिति गाथार्थः ॥ ११ ॥ एतदेवाहतइआए अलेवार्ड पंचण्णयरीऍ भयइ आहारं । दोपहऽण्णयरीऍ पुणो उवहिं च अहागडं चेव ॥१४९२ ॥
For Private & Personal Use Only
बलभावना परिकर्म च
॥२०१॥
www.jainelibrary.org.