________________
Jain Education Intern
तृतीयायां पौरुष्यामलेपकृतं बल्लादि पञ्चान्यतरया पुनरेषणया 'भजते' सेवते आहारं द्वयोरन्यतरया पुनरेषणयोपधिं च भजते, यथाकृतं चैवोपधिं, नान्यां, तत्रौघत एवैषणा आहारस्य सप्त, यथोक्तम् – “संसट्ठाऽसंसद्वा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥ तत्थ पंचसु महो, एक्काए अभिग्गहो असणस्स एक्काए चेव पाणस्स, वस्त्रस्य त्वेषणाश्चतस्रो, यथोक्तम् - उद्दिट्ठ पेह अंतर उज्झियधम्मा चउबिहा भणिआ । वत्थेसणा जईणं जिणेहिं जिअरागदोसेहिं ॥ १ ॥ एत्थंपि दोसु गिण्हइ"त्ति गाथाभावार्थः ॥
पाणिपडिग्गहपत्तो सचेल ( सचेलचेल ) भेएण वावि दुविहं तु । जो जरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥
पाणिप्रतिग्रहः - अपात्रपात्रवद्भेदेन सचेलाचेलभेदेन वापि द्विविधं तु प्रस्तुतं परिकर्म्म, यो यथारूपो भविष्यति जिनकल्पिकः सः ' तथा ' तेनैव प्रकारेण परिकर्म्मयत्यात्मानमिति गाथार्थः ॥ १३ ॥ चरमद्वाराभिधित्सयाऽऽह
निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता |
बोइआण सम्मं पच्छा उववूहिओ विहिणा ॥ १४१४ ॥
खामेइ तओ संघं सबालवुडं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥
For Private & Personal Use Only
www.jainelibrary.org