SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern तृतीयायां पौरुष्यामलेपकृतं बल्लादि पञ्चान्यतरया पुनरेषणया 'भजते' सेवते आहारं द्वयोरन्यतरया पुनरेषणयोपधिं च भजते, यथाकृतं चैवोपधिं, नान्यां, तत्रौघत एवैषणा आहारस्य सप्त, यथोक्तम् – “संसट्ठाऽसंसद्वा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥ तत्थ पंचसु महो, एक्काए अभिग्गहो असणस्स एक्काए चेव पाणस्स, वस्त्रस्य त्वेषणाश्चतस्रो, यथोक्तम् - उद्दिट्ठ पेह अंतर उज्झियधम्मा चउबिहा भणिआ । वत्थेसणा जईणं जिणेहिं जिअरागदोसेहिं ॥ १ ॥ एत्थंपि दोसु गिण्हइ"त्ति गाथाभावार्थः ॥ पाणिपडिग्गहपत्तो सचेल ( सचेलचेल ) भेएण वावि दुविहं तु । जो जरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ पाणिप्रतिग्रहः - अपात्रपात्रवद्भेदेन सचेलाचेलभेदेन वापि द्विविधं तु प्रस्तुतं परिकर्म्म, यो यथारूपो भविष्यति जिनकल्पिकः सः ' तथा ' तेनैव प्रकारेण परिकर्म्मयत्यात्मानमिति गाथार्थः ॥ १३ ॥ चरमद्वाराभिधित्सयाऽऽह निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता | बोइआण सम्मं पच्छा उववूहिओ विहिणा ॥ १४१४ ॥ खामेइ तओ संघं सबालवुडं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy