________________
अङ्गाधुपः धान
श्रीपञ्चव.
तं पुण विचित्तमित्थं भणियं जं जम्मि जम्मि अंगाओ। प्रतिदिन
तं जोगविहाणाओ विसेसओ एत्थ णायवं ॥ ५९८ ॥ दारं । क्रिया २
| 'तत्पुनः' उपधानं विचित्रम् 'अत्र' प्रवचने भणितं यद् यस्मिन् यस्मिन् 'अङ्गादौ' अङ्गश्रुतस्कन्धाध्ययनेषु तत् 'योग
विधानाद्' ग्रन्थात् विशेषतः 'अत्र' अधिकारे ज्ञातव्यमिति ॥ ९८॥ द्वारं ॥ & गुरुणावि चरणजोए ठिएण देअंविसुद्धभावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं ॥ ९९ ॥ ___ 'गुरुणाऽपि' आचार्यादिना चरणयोगे स्थितेन शुद्धव्यापाररूपे. देयं एतत्सत्रं 'विशद्धभावेन' उपयुक्तेन, किमित्येतदेवमित्याह-भावाद्धावप्रसूतिः शुभाच्छुभस्य, प्रायो लोकेऽपि सिद्धमिदं-भाविताद्वक्तर्भावप्रतिपत्तिरिति गाथार्थः॥९९।।
वज्झचरणाउ नेअं विसुद्धभावत्तणं विसुद्धाओ।
बज्झे सइ आणाओ इअराभावेवि न उ दोसो ॥ ६००॥ बाह्यचरणात् सकाशात् ज्ञेयं 'विशुद्धभावत्वम् आन्तरं चरणरूपं, विशुद्धाद बाह्यचरणात्, न ह्यान्तरऽसति यथादि हाते बाह्ये यत्नः, शिष्यमधिकृत्याह-बाह्ये सति चरणे आज्ञातः कारणात् 'इतराभावेऽपि' आन्तरचरणाभावेऽपि तु न
दोषः, छद्मस्थस्येति गाथार्थः ॥ ६००॥ तथा चाह
॥९७॥
For Private & Personal Use Only
१
w
Jan Education in
.jainelibrary.org