SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ---- - MCGMAC -- -- एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेणऽपणेसिपि अ रायाणिदेसकारीणं ॥ ८५५ ॥ 6 'एतद् अनन्तरोदितमाज्ञाराधनस्य शुभभावहेतुत्वम् 'अनुभवसिद्धं स्वसंवेदनप्रतिष्ठितं 'यत्यादीनां' साधुश्रावकाणां विशुद्धभावानां' लघुकर्मणाम् , आस्तां तावदेतदिति निदर्शनमाह-'भावेन' अन्तःकरणबहुमानेन अन्येषामपि च प्राणिनां राजादिनिर्देशकारिणाम् , अनुभवसिद्धमेव निर्दे शसम्पादनेषु, निर्देश आज्ञेति गाथार्थः ॥ ५५ ॥ । एएणजंति केई नाणसणाई दुहपि (ति) मोक्खंगं । कम्मविवागत्तणओ भणंति एअंपि पडिसिद्ध॥८५६॥ जंइय इमं न दुक्खं कम्मविवागोऽवि सबहाणेवं। खाओवसमिअभावे एअंति जिणागमे भणि॥८५७॥ खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिहिट्ठो दुक्खं चोदइअगे सवं ॥८५८॥ णय कम्मविवागोऽविहु सवोऽविहु सव्वहा ण मोक्खंग।सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि८५९/ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुवंधिकम्मोदयाइओ ते विनिहिट्ठा ॥८६॥ न कयाइ खुदसत्ता किलिट्टकम्मोदयाओं संभूआ। विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१॥ है। कुसलासयहेऊओ विसिटुसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥८६॥ अलमित्थ पसंगेणं बझंपि तवोवहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ ROSOCIEOAMRECORLS 4%-0%A5%-- Jain Education inte de For Private & Personal Use Only grww.jainelibrary.org .
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy