________________
श्रीपञ्चव. उपस्थापनावस्तु ३
१३१॥
तुल्लमिअमणसणाओ न य तं सुहझाणबाहगंपि इहं । काययंति जिणाणा किंतु ससत्तीऍ जइअवं ॥८५२॥ तपसि ता जह न देहपीडा ण यावि चिअमंससोणिअत्तं तु।जह धम्मझाणवुड्डी तहा इमं होइ कायवं ॥८५३॥
बौद्धमत
खण्डनम् स्यादेतत्-न शुभाशयात् कारणात् चारित्रलाभेन श्रुतोपयुक्तस्य सतः 'मुणिततत्वस्य' ज्ञातपरमार्थस्य 'ब्रह्म' इति
८५०-५४ ब्रह्मचर्ये भवति पीडा, नेति वर्त्तते, तथा संवेगाच्च कारणात् मोक्षानुरागेण भिक्षोरिति गाथार्थः॥५१॥ अत्रोत्तरमाह४|तुल्यमिदं-शुभाशयादि अनशनादौ तपसि, न च 'तद्' अनशनादि शुभध्यानबाधकमपि 'अत्र' धर्मे कर्त्तव्यमिति | 'जिनाज्ञा' जिनवचनं, किन्तु स्वशक्त्या यतितव्यमत्र जिनाज्ञेति गाथार्थः ॥५२॥ यस्मादेवं तस्माद् यथा न देहपीडा संयमोपघातिनी, न चापि चितमांसशोणितत्वं संयमोपघातकमेव, तथा यथा धर्मध्यानवृद्धिदेहस्वास्थ्येन तथेदम्अनशनादि भवति कर्त्तव्यं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मृष्ट रसैबहुविधैर्न च लालनीयः। चित्तेन्द्रि
चरन्ति यथोत्पथेषु, वश्यानि येन च तथा चरितं जिनानाम् ॥ १॥” इति गाथार्थः ॥ ५३ ॥ उपचयमाह-11 पडिवज्जइ अइमं खलु अणाआराहणेण भवस्स।सुहभावहेउभावं कम्मखयउवसमभा(भ)वेण ॥८५४॥
प्रतिपद्यते चेदम्-अनशनादि खल्वित्यवधारणे, प्रतिपद्यत एव, आज्ञाराधनेन तीर्थकृतां भव्यस्य प्राणिनः, कं प्रतिपद्यत इत्याह-'शुभभावहेतुभावं' कल्याणांशनिमित्तत्वं, कर्मक्षयोपशमभावेन आज्ञाराधनफलेन हेतुनेति गाथार्थः॥५४॥ अस्यैवानुभवसिद्धतामाह
MAMANAR-4-May-MOCRACX
॥१३१॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org