________________
श्रीपञ्चव. उपस्थापनावस्तु ३
॥१३२॥
%
अभितरं तु पायं सिद्धं सवेसिमेव उजईणं । एअस्स अकरगं पुण पडिसिद्धं सबभावेण॥ ८६४॥दार तपसः क्षा
योपशमिI 'एतेन' अनन्तरोदितेन अनशनादेः शुभभावहेतुत्वेन यदपि केचन बाला भणन्तीति योगः, किमित्याह-नानश-IATTA नादि दुःखमितिकृत्वा 'मोक्षाङ्ग मोक्षकारणं, कुत इत्याह-कर्मविपाकत्वात् , कारणमपि, कर्मवदिति, एतदपि 'प्रति
८५५-६४ |षिद्धं' निराकृतमेवावसेयमिति, गाथार्थः॥५६॥ एतदेव स्पष्टयति-'यद्' यस्माद् 'इय' एवमुक्तेन प्रकारेण इदम्' अनशनादि 'न दुःखं' न दुःखहेतुः, तथा कर्मविपाकफलमपि, सर्वथा साक्षात्कारित्वेन, नैवमनशनादि, कुत इत्याह-क्षायोपशमिकभावे जीवस्वरूपे 'एतदिति भावतोऽनशनादि 'जिनागमे भणितं' वीतरागवचने पठितमिति गाथार्थः ॥ ५७॥ एतदेव प्रकटयन्नाह-क्षान्त्यादिसाधुधर्मे "खंती य महवऽजव मुत्ती तव संजमे अ बोद्धधे । सञ्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥"त्ति तस्मिंस्तपोग्रहणमस्ति, स च साधुधर्मः क्षायोपशमिके भावे निर्दिष्टः, चारित्रधर्मत्वात् , दुःखं चौदयिक एव सर्व विनिर्दिष्टं भगवद्भिः, असातोदयात्मकत्वादिति गाथार्थः॥ ५८॥ कर्मविपाकत्वादिति च यदुतमत्राह-न च कर्मविपाकोऽपि सामान्येन सर्व एव 'सर्वथा' पारम्पर्यादिभेदेनापि मोक्षाङ्गं, किन्तु मोक्षाङ्गमपि, कथमित्याह-'शुभसम्बन्धी कुशलानुवन्धिनिरनुबन्धकर्मसम्बन्धी यस्मादिष्यते 'एषः' कर्मविपाकः 'समये' सिद्धान्ते मोक्षाङ्गमिति गाथार्थः॥ ५९॥ एतदेव सष्टयन्नाह-ये केचन सामान्येन 'महापुरुषा' बलदेवतीर्थकरादयः, किम्भूता इत्याह'धाराधनसहाः' चारित्राराधनसमर्थाः, इह लोके जम्बूद्वीपादो, ते किमित्याह-'कुशलानुबन्धिकर्मोदयादितः' कुशलानुबन्धिनिरनुबन्धिकर्मोदयादित्यर्थः, ते विनिर्दिष्टाः समय इति गाथार्थः॥ ६०॥ एतदेव व्यतिरेकेणाह-न कदाचित् टू
%
84-84%
%
Jain Education in
For Private & Personal use only
| www.jainelibrary.org